पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वाचार्थाः – ब्रह्मन्नन्द्याद्य' इति विशदीक्रियते । अत्र श्रुतप्रदीपिकायां तु

  • श्रीद्रमिडाचार्यग्रन्थस्यातिसंक्षिप्तत्वात् ' इति त्रिव्रणं दृश्यते ।

अतः, श्रीमन्ौ तत्रभवन् टङ्क-द्रमिडावुभावपि, उपनिषदामिव ब्रह्मसूत्राणामपि व्याख्यानकारा िित. युदृढं सिद्धयति । एवमेभिः भगवडोधायनादिभिः परिपोषितः, अनादिनिधनोऽनवद्यो हृद्यश्चायं सिद्धान्त – प्रपन्नजनकूटः श्रीमच्छठगोपसूमि: समभिवर्धितः । तथाचोक्तम् द्विकाभ्यां द्यष्टाभिर्तुरधिगमीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । दादौ गाथाभिर्मुनिभेिकविंशाभिरिंह नः कृती सारग्राहं व्यत्रदिह सङ्गह्वा कृपया ।। ” इति । ततः परं च श्रीमन्नाथमुनिभिः न्यायतत्त्वास्ये विशिष्ट प्रबन्धे विशदीकृत एतद्वेदान्तयुगलीरह्म्यार्थः श्रीमद्विशिष्टाद्वैतसम्प्रदायः । ततश्च तत्पत्रैः लोकोत्तरप्रतिभा समुदञ्चितसकलतन्त्रस्वातन्त्र्यैः पण्डित्य – वैदग्भ्य-कवित्वनैपुण्यनििि : प्रतिवादि बारणप्रकटाटोपविपाटनक्षमैः श्रीमद्यामुनमुनीन्दैः – सिद्रितत्रय- . आगमप्रामाय पुरुषनिर्णयादि – पटिष्ठ – गरिष्ठ-विशिष्ट – प्रबन्धरलै: अमिमात्रं प्रकाशं नीतः । भगवद्भिर्भाष्यकारैरमीभिस्तु सकलक्रयाणगुणगणपरिपूर्णे: कुममिततितिनृलवानृलाय मान – युक्तिनिकरपरिकर्मि: निरुपमैर्निवन्धः , सचायं सदायकल्पकमहीरुह सम्यक् पर्यवस्थापिनो विजयतेतमाम् । यथा चोक्तम् 'नाथोपज्ञे प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः । ऋातं सम्यग्यतीन्द्ररिदमखिछतमः कर्शनं दर्शनं नः ।।' इति । एवं निरुपमनिस्सीमवैभवोपेतस्य सकलशास्रसर्वस्वभूतम्याम्य श्रीमतो केदार्थ संग्रहस्य गहनगभीरार्थत्वात्, मन्दमतीनां अस्मादृशां दुरचगाहतामाकलय, परम कारुणिकाः महानुभावाः सर्वतन्त्रस्वतन्त्राः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेया श्रीयुदर्शनभट्टारकाः श्रीमद्वरदाचार्यपादसेवासमधिगतत्रेदार्थसंग्रहपरमतात्पर्याः, श्रीभाप्य