पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टारकैर्विशदीकृतम् | तात्पर्यदीपिकायां च “टङ्कः – ब्रह्मन्न्दी ।। इति श्रीम त्युदर्शनभट्टारकैरेव व्यक्तीक्रियते । आत्मसिद्वैौ भगवद्वियमुनमुनिभिः “आचार्यटक । इो समुदटङ्कि। श्रीमद्वेदान्ताचार्येरपि – “ निशाग्यन्तां यद्वा निजमतितिरस्कारविगमात् निरातङ्काः टङ्कद्रमिडगुहदेवप्रभृतयः 'इनि यतिराजसप्तसँ, 'व्यासबोधायनादिगळाले यथधिकारं प्रवृत्तमान वेदान्तसम्प्रदायतिर्कु इन्द युगारम्भतिले ब्रह्मानन्द्यादिगलुक्कुं पिन्बु नम्माळ्वार् प्रवर्तक रानार् " इति सप्रदायपशुिौ च समुद्रलेखि । Iाते च छान्दोग्यम्येव ब्रह्मसूत्राणामपि वाक्यनामकट्यान्यानप्रणेतारः स्युरिति केषांचित्सुधियां निर्णयः । *नवचनं च स्मार्तमुदाहृतं भाष्यकारेण !” इति श्रीभाप्य पंक्तिविवरणतया “ अत्र भाष्यकारो ब्रह्मनन्दिवाक्ययाम्याता द्रमिङाचार्यः ।' इति वेदान्ताचार्याः नत्वटीकायां विशदीचक्षुः । वाक्य - द्रमिमाप्ययोः व्याख्येय व्याख्यानभावम् श्रीमद्रियसिार्वभौमैरेव सिद्धान्तः । श्रीमद्रिः द्रमिडाचयें ब्रह्मसूत्राणामपि भाष्यममाप्यतेति श्रुनप्रकाशिकान इव सिद्रित्रयादपि ज्ञातुं शक्यते ; तद्यथा “भगवता बादरायणेन इदमर्थान्येव सूत्राणि प्रणीतानि । त्रिवृतानि च तानि परिमितगम्भीरभाषिणा द्रमिडमाप्यकृत । बिम्तृतानि च तानि गग्भीरन्याय सागरभाविणा भगवता श्रीवत्सांकर्मिश्रेणापि। तथाऽपि आचार्यटङ्क - भर्तृपञ्च – भर्तृ मेित्र-भर्तृहरि – ब्रह्मदत् - शङ्कर – भास्करादिविरचित – सितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयः, न यथावत्, अन्यथा च प्रतिपद्यन्ते ” इति । अत्र सूत्रसन्दर्भपन्नमात्, शङ्करभास्करादिसाहचर्याच आचार्यटकादयोऽपि ब्रह्मसूत्रत्याख्यातारः-इत्यवगम्यते । भर्तृपञ्च – बृहदारण्यकल्याख्यातेति तदीयशङ्कर भाप्योऽवगम्यते । एते सर्वेऽपि उपनिषदमिव, तत्समन्वयसयाकशारीरकमीमांसासूत्राणामपि व्याख्यातारः--. इत्यपि सिद्धयति । द्रमिडाचार्याणामपेक्षया पूर्वतना एव तदाचित व्याख्यानस्य व्याख्येयप्रणेतारः ब्रह्मन्नन्द्यपरपर्यायाः आचार्यटङ्का इति च सिद्धं भवति । “पूर्वाचार्यास्संचिक्षिपु' रिित भाप्यग्रन्थयाळयानसमये तत्वटीकायाम् – “ अत्र