पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यानशैली अनूद्य निराक्रियते । वेदावलम्बिभिः मतप्रवर्तकाचार्थेः सर्वेरपि प्रस्थानत्रयस्यापि भाष्यायाचितानीति सयक् ज्ञायते । तदानीमेव तेषां मतव्यवस्थाप कत्वेन परिगणनाऽपि तदा आसीदिति च विज्ञायते । प्रथमतस्तु ते आचार्याः, श्रीमद्रामानुजार्यप्रतिपादितेषु तत्वार्थेषु विमनायमाना अपि, ब्रह्मरक्षो-मूकादिवृत्तान्तैः तेषामवतारविशेषतामाकलय, स्वमातृदेवताया उपदेशेन, श्रीदेवराजभगवनियमनेन च, भगवतः कृपामात्रप्रसन्नाचार्यान् श्रीमद्रामानुजमुनिपुङ्गवा नाश्रित्य, समुत्सार्य एकदण्डिसन्यासं, स्वीकृत्य च त्रिदण्डिसन्यासं, तप्तचक्रांकनधारणम् अष्टाक्षरादिमन्त्रमन्त्रार्थोपदेशं च स्वीचक्रुः । गोविन्दस्वामिनः ” इति परिगृहीतपवित्रनामधेयः, आचार्याणां िनयमनानु रोधेन “यतिधर्मसमुचयः ? इति सुप्रसिद्धं विशिष्टं निबन्धवरं च प्राणैषुः । स च ग्रन्थवर इदानीमुपलभ्यते; पूर्वाश्रमकृताः ग्रन्थः परं नोपलभ्यन्ते । परमार्थपरि ज्ञानानन्तरं परमतभ्वीकारसमये कण्ठेगडायमानां स्तान् सर्वानपि ग्रन्थान् , पूर्वतन वेषभाषाद्विसहोदरान् वितेनुरमी प्रामाणिकाः आचार्याः –इति अभ्यूह्यते । प्राचीना विशिष्टाद्वैतिन आचार्याः अत्र “भगवरोधायन-टङ्ग-गुहदेव-कपर्दैि - भारुचिप्रभृत्यविगीतशिष्टपरि गृहीत-पुरातनवेदान्तव्याख्यान-सुव्यक्तश्रुििनकरनिदर्शितोऽयं पन्थाः' इति अनेके प्राचीना विशिष्टाद्वैतमतावलम्बिन आचार्या नामतो गृहीताः । अत्र “भगवठ्ठोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृतिं पूर्वाचार्याः संचिक्षिपु तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ?' इति श्रीभाप्योपक्रमात्, एते बोधायनमहर्षयः ब्रह्मसूत्राणां * बृति नामकविपुलव्याख्यानकारा इति विज्ञायते, या च वृतिः श्रीमद्रामा नुजमुनिचरणैः काश्मीरे सपदिता | * अम्या एव * कृतकोटि' रिति व्यवहारोऽपि दृश्यते, अयं च ‘अवन्तिसुन्दयाँ । दण्डिना क्षिष्टतया चलिख्यत इति ” केचित् आचार्या अभिवर्णयन्ति । अत्र श्रीभप्योदाहृताः पूर्वाचार्याः के इत्याकांक्षायां “द्रमिडभप्यकारादयो हि परपक्षप्रतिक्षेपाद्यनादरेण अतिसंक्षिप्तान् ग्रन्थान् अरचयन् ” इति श्रीमत्सुदर्शन