पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ मङ्गलोकनिबन्धक्रमपरिशीलनेऽपि अयं क्रमः समुपपन्न एव, इति विज्ञायते । एतदुक्तं भवति :–श्रीभगवद्यामुनमुनीनां निरवग्रहं नियोगमनुपालयितुं सकलप्राणिभियङ्करं श्रीमद्विशिष्टाद्वैतसिद्धान्तममुं व्यवस्थापयितुं च श्रीमद्भिः परिगतपरि गन्तव्यैः परमकारुणिकैः भगवद्रामानुजमुनिपुङ्गवैः –(१) वेदान्तसार, (२) वेदार्थ संग्रह, (३) श्रीभाष्य, (४) वेदान्तदीप, (५) श्रीगीताभाष्य, (६) शरणागतिगद्य, (७) श्रीरङ्गगद्य, (८) श्रीवैकुण्ठगद्यनि, (९) ग्यिाराधनक्रमश्ध-इत्येते नवग्रन्था क्रमेण अनुजगृहिरे – इति । वेदार्थसंग्रहवैभवप्रकाशः इतरमतनिराकरणेन सर्ववेदान्तप्रत्यन्यायेन सर्वेषामपि वेदान्तवाक्यानां, तदुप वृंहणानां स्मृतिपुराणेतिहासपूर्वाचार्यग्रन्थानां च समन्वयसम्पादनेन तत्त्वार्थः, अस्मिन् ग्रन्थे सम्यक् सुसंगृह्यत इति, अस्य “वेदार्थसंग्रह' इति नाम सम्यगुपपद्यते । तथाह्यारम्भः–“अशेषजगद्वितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ । इति । अन्यत्र च । वेदवित्प्रवरप्रेोक्त वाक्यन्यायोपहिताः । वेदारसाङ्गा हरिं प्राहुः जगज्जन्मादिकारणम् । इति मुक्तकण्ठमभ्यवर्णेि । “ वेदविदग्रेसर – वाल्मीकेि – पराशर -द्वैपायनवचोभिश्च परस्य ब्रह्मणः सर्वस्य आत्मत्वावगमात्” इति, “तदेतत् नानाविधानन्तश्रुतिनिकर शिष्टपरिगृहीत-तव्याख्यानपरिश्रमादवधरितम्' इति, “सद्विद्यायामुपास्यं ब्रह्म सगुणम् , सगुणब्रह्मप्राप्तिश्च फलम् -इत्यभियुतैः पूर्वाचाथैव्याख्यातम् –“यथोक्तं वाक्य कारेण ” इति, “तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपदैः ” इति, “भगवद्वोधायन टङ्ग-द्रमिड-गुहदेव-कपर्दि-भारुचिप्रभृति-अगिीतशिष्ठपरिगृहीत-पुरातनवेद वेदान्तव्याख्यान - सुव्यक्तार्थ-श्रुतिनिकरदर्शितोऽयं पन्थाः' इति च, बहुषु स्थलेषु वेदवित्प्रवर-सदाचार्यप्रदर्शितपदव्यनुसारेण निखिलवेदवेदान्तानां परमं हृदयम्-अत्र सहीतमिति श्रीमदाचार्यपादैरेव असकृदुपिदश्यते ।