पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अयमर्थो वेदार्थसंग्रहे

ग्रन्थो मुक्तकप्टम् । -- ३२ समिर्थतः' इति च समुद्रहारि वेदार्थसंग्रह एवं वेदान्तदीपात् पूर्वमेवेदं प्रणीतमित्यपि युरफटं विज्ञायते । तथाहेि वेदान्तदीपे प्रथमत उपोद्धानान्ते – “श्रुतिन्यायविरोधस्तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतन्यते ; भाप्योदितः अधिकरणार्थ: ससूत्रार्थविवरणः मुखग्रहणाय संक्षेपेण उपन्यस्यते ?” इति, इतरव्यपदेशाधिकरणे – “तिरोधानम्य प्रकाशनिवृत्ति करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनिवृत्तिरवेति स्वरुपनाशादिदोपा भाप्ये प्रपञ्चिताः ! इतिं च श्रीभाष्यमुखिल्यते । वेदान्तदीपः-श्रीभाप्ये अतिविपुलं मन्दमतीनां दुरवगाहं वादशास्त्रार्थबहुलं प्रतिवादिमत्तभकूटयुक्तिकुम्भस्थलविपाटनक्षमं प्रैढगम्भीरम् अतिप्रशस्त परमाद्भतं प्रबन्ध रलम् । * कः कृत्स्नं वेति भाष्यार्थे श्रतांशस्थितये कृति । आयै. काकणिकैवेषा नोपेक्ष्या भाष्यवेित्तमैः ।। अविस्तृताः सुगम्भीरा रामानुजमुने गिरः। दर्शयन्तु प्रसादेन बंभावमखिलं दृढम् । भाष्यं चेठद्यवृणोत् वयं यतेिपतिव्यध्यानवाचां तथा गाम्भीर्यात् अनवस्थितिः मितमतिर्दूरे जनस्तद्रिगाम । तद्राष्यं स च भाष्यकृत् स च हरिः सम्यक् प्रसीदन्तु नः ।। " इति श्रुतप्रकाशिकाकरैः सर्चतन्त्रनिष्णातैः उल्लोकप्रतिभाप्रभावसम्पत्रैः श्रीमत्सु दर्शनभट्टारकैरेव प्रतिपाद्यत इति वस्तुस्थितौ, का कथा इतरेषां विषये ? । अत ,

  • सर्वेषां सुलभबोधाय भाप्योदिताधिकरणार्थसंग्राहकः ससूत्रार्थविवरणः कश्चन अन्थः

अन्यूनानतिरिक्तः अनुग्राह्यः ' इति श्रीमत्कूरनाथादिभिरभ्यार्थिताः भगवन्तः कृपामात्र प्रसन्नाचार्याः शिप्यजनवात्सल्यवशंवदाः श्रीमन्तो भाप्यकारा अनुजगृहुः वेदान्तदीपममुं छात्रजनमनोऽभिरामम् । अत्र च । अधिकरणार्थसूत्रार्थप्रतिपादनशैली अत्यद्भतावहा विद्वज्जनराजहंसानां मानसं परमार्जयति । ग्रन्थारम्भे च उपनिबद्धा भूमिका एकैव