पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वसंशयवच्छेत्ता विष्णुलोकप्रदायकः। अव्याहृतभहद्वत्मा यतिराजो जगद्गुरुः' इति । यतश्च श्रीमन्तः आन्ध्रपूणांश्चमे श्रीमद्भाष्यकाराणां समकालेिकाः, अत्यन्तमन्तरङ्गाः, ततश्च अस्मिन् स्तोत्रे प्रतिपाद्यमानविषयाः सर्वे अत्यन्तं प्रामाणिकाः-इति निश्चप्रचो विषयः । एवम् :- वेदान्तान् शङ्कराचैः कुमतिमिरसदर्थान् हि नीतांश्च भूयः खायें तात्पर्ययुक्तान केलयितुमपि च श्रीशठार्यादिभतैः । प्रोक्तान् दिव्यप्रबन्धान् शरणवरणयोगात्मकान् प्रस्फुटार्थान् कृत्वोद्धर्तु भवाः अखिलजनमभूत् गो महाभूतधान्नि । वेदान्तानामसीम्राँ गुरुतरगहनार्थेकवाक्यत्वपूर्वम् व्याख्यातृत्वाञ्च शेषं गुरुभरवहनादीशितुः सैन्यनाथम् । साधुत्राणातू, तदन्यप्रमथनकरणाचापि तत्पद्धहेतीन् आचार्थत्वस्य पूल्य चमुरुतरकृपं श्रीपहिं चाहुरार्याः । श्रत्यर्थान् प्राप्य तत्त्वेन च वरदमुखादाज्ञया तस्य सर्वम् स त्यते वा निदण्डाञ्चितमहेितकरो रङ्गधाम्न्यास्त पश्चात् | आयैस्साकं च लक्ष्मीरमणकृतपदान् दिव्यदेशान् धरायां सेवै से प्रकल्प्याथ च मतिसमाराधनै तत्र तत्र । यतो यः शारदाया: सविधमध तया सत्कृतस्खप्रबन्धः बाहान् वेदात् कुदृष्टीनपि कपटपटून् वादतो निर्जिगाय । प्रादक्षिण्येन गच्छन् भुवमखिलजनं वैष्णवायं च कुर्वन् न्यासाख्यं देवगुणं परमहितमपि द्राक प्रकाशं च कृत्वा । र वेदान्तभाष्यं व्यतनुत्त च ततः कीटकझठस्य हेतोः गत्वा यो होसलाख्यं जनपदममले गादवाद्रौ निवेश्य । पश्चादागत्य रङ्गं गुरुवरमुखनो वैदिकाम्यं विशिष्ट्रा द्वतं सिद्धान्तमस्मिन् जगतेि वहुमुखं विस्तृतं कारयित्वा आद्याप्यास्ते यदुक्ष्माभृतेि महेितदयश्च क्षुषीं स्वीयमूर्तिम्। कुर्वाणस्तं यतीन्द्रं गुरुकुलमृपतिं नौमि रामानुजार्यम् । व्यासो वा भगवान् पराशरमुनिः श्रीशौनको वाऽथवा साक्षान्नारद एव वा शठरिपुर्वागीश्वरो वा स्वयम् । लोकेशः पुरुषोत्तमः फणिपतिः शेषो जगच्छेष इत्याख्यातुं जगतां हिताय समभूत् रामानुजार्यो मुनिः ॥ इति विपश्चिदपश्चिमैरमियुक्ताप्रेसरैरनुगृहीतेषु श्लोकेष्वमीषु गुरुपरम्परायामुदाहृतेषु श्रीभगवद्भाष्यकाराणां वैभवमनवधिकै, चरित्रांशाश्वानेके विज्ञायन्ते ।