पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवराजकृपालब्ध - षड्वाक्यार्थमहोदधिः । पूर्णार्यलब्धसन्मन्नः शरिपादाब्जषट्पदः । त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मभ्यानपरायणः । रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः । गोष्टीपूर्णकृपालश्ध – मन्त्रराज – प्रकाशकः । वरङ्गानुकम्पात् - द्रनिडान्नाग्र - पारगः ।। मालाधरासुज्ञात - प्राविडाम्राय - तत्त्वधीः । चनुस्सप्ततिशिष्यायः पञ्चाचार्यपदाश्रयः । रङ्गीशवेङ्कटेशादिप्रकटीकृतवैभवः । देवराजाचैनरतो मूकमुक्तिप्रदायकः । यज्ञमूप्रितिष्ठाता मन्नाथो धरणीधरः । अनन्तामीष्टफलदः विठ्ठलेन्द्रप्रपूजितः । श्रीशैलपूर्णकरुणालध - रामायणार्थकः । व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः । पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीश-शैव चक्रप्रदायकः। श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशेिकः ।। क्रिमिकण्ठनृपध्द्री सर्वमन्त्रमहोदधिः । अङ्गीकृतान्ध्रपूणांय: सालप्रामप्रतिष्ठितः । श्रीभग्रामपुर्णेशो विष्णुवर्धनरक्षकः ॥ चौद्धधवान्तसहस्रांशुः शेषरूपप्रदर्शकः । नारायणप्रतिष्ठाता सम्:पुत्रविमोचकः । सम्पत्कुमारजनकः साधुरलोकशिग्वामणिः । सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः । गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥