पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथोक्त भगवता' : तात्पर्यदीपिकायुक्त '“अहं कृत्स्रस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ! ।। "

  • अक्षराणामकारोऽसि ? इति ।
  • “अ इतेि ब्रह्म । इति * च श्रुतेः । '“अकारो वै सर्वा वाक् ।

इनि "च वाचकजातस्य अकारप्रकृतित्वम्, चाच्यजातस्य ब्रह्मप्रकृनित्यं च सुस्पष्टम् । वाचकजातप्रकृतिभूतेन वाच्यः इति ज्ञापनं प्रकृतिलीनस्य ? इति क्चनव्यक्ति प्रयोजनम् । वाच्यजात्प्रकृतिभूतस्य नाशयणत्वं * वाक्यान्तरावगतम् । इति भवः ।। भगवतो वाच्यजातप्रकृतित्वे, अकारस्य' वाचकजातप्रकृतित्वे च भगवद् वचनमlह यथोक्तम् इति । * अक्षराणामकारोऽस्मि इत्यनेन वाच्यवाचकभाव संबन्धश्च लब्धः । ` अकारवाच्यत्वे श्रतिमाह अ इति ब्रह्म' इतिं । अकारस्य वाचकजातप्रकृतित्वेऽपि श्रुतिमाह अकारो वै इति । वाचकजातस्य अकार प्रकृतित्वम् इति । ज्ञायते इत्यर्थः । ब्रह्मणो वाच्यजातप्रकृतित्वं श्रुतिसिद्धमित्याह वाच्य इति । १. भगवता-नैतद्दश्यते ऋवित् । २. नास्ति किञ्चित्-पा० ३. इति: कविनोपलभ्यते । ४, ५. चकारः कचिन्न । ६. नारायणस्य परत्वम्-पा० ब्रतीति-प १. नारायणस्य अकारवाच्यत्वे-ा. २३१ !. गीता ७-६,

  • ४, गीता १०-३३.

ॐ. ऋगारण्यके (बद्ददृचोपनिषाद) २-२; 1. तें. उ. ना. १२-३ .