पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषां च चरमं नियमनं परमहितमम् प्रस्फुरत्येवम् क मारादिमदिव्यसूरिकृतिसत्सोपान्मवद्वां द्रय म्म्दाचार्यनिरूपिार्थत्रऽरतः प्राप्याधिरोहेन् गदा ।। पठेित्वा भाष्यं तत्प्रवचनमः क्तौ शाठरिपं: गिरि श्रद्धा वा ५: प्रभुपरिचेिनस्थाननित्रहे । प्रभोः कैङ्कर्य वा प्रपद्नमनोरर्थमननं प्रपन्नानां वा मे भवतु परिचयपरिचयः ।। कुटीं कृत्वा तस्मिन् यदुगिरेितटे नियवसतिः व्यरचयन्। . भगवन्तः कृपामात्रप्रसन्नाचार्याश्च इमे संयमिसार्वभौमाः –. अनाद्यविद्या संवलितशेमुपीक्रान् अज्ञान – अन्यथाज्ञान - विपरीत्रज्ञान - संशयाद्यवरुदबुद्धिप्रबो श्रान् सन्तनसन्तन्यमान- परमपुरुपदिश्यनियमनन्पशास्त्रविहिनधर्मानुष्ठानातिक्रमणजनि अनन्ताभाजनसांसारिकमायाचक्रे, बम्भ्रम्यमाणान्, दवदहनदन्दह्यमानदारुदरविघूर्ण मानानिव बुणसंघातान्, महाप्रवाहमध्यगतान् प्रतिकूलेनेव वातेन नीयमानान् सांयात्रिक गणान्, कुपिनकपिकपोलान्तर्निपतनविशीर्यमाणपक्वोदुम्बरफलमध्यगतानिव मशक समूहान, मुग्धमूदांग्तपस्विनी जन्तूनवलोक्य संजातनिर्वेदा, दयाट्टयाः, तेषामेषा मेतत्संसृतिबन्धनिवारणे किमप्यन्यन्निदानमपरिकलयन्तः, कलयन्तश्च पुरुषोत्तमप्रसाद मेकमेव परमोपायम्, तस्य च सपादने भक्तिप्रपती परं हेतू 'यत इति निश्चि न्वानः, तयोस्वरूपं, तदनुष्ठानौपयिकं जीवपरयाथान्यादिकं च अवोधयितुं. अवगमयितुं च निखिलनिरवद्यवेदशास्रपुराणादीनां हृधं परमं हृदयरहस्यम्, अपेक्षित निखिलार्थसार्थप्रबोधकं सकलवेदवेदान्तशास्रसर्वस्वभूतं वेद्रार्थसंग्रहमिमं निवन्धवरं