पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदार्थसंग्रहस्य प्रथमतः स्वीकारणे कारणम् अनादिनिधनाविच्छिन्नसम्प्रदायनित्यनिर्गुष्टवेदवेदान्तेषु , तदुपवृंहणीभूत-स्मृति पुराणेतिहाससूत्रशास्रादिषु च प्रतेिबोध्यमान , विमलानूचानसत्सम्प्रदायपरम्पराप्राप्त अनादिसिद्धश्च अयं श्रीवैष्णवसम्प्रदायः–प्रथमतः प्रथमाचार्येण श्रीमन्नारायणेन उप दिष्टः, तदनु परमाचाः श्रीभगवद्वादरायण-बोधायन पराशरादिभिर्महर्षिभिः परं परि पोतिः, भगवन्निरवग्रहानुग्रहसम्पत्समासादित-विशिष्टविमलविज्ञान-परभक्ति-परज्ञान परमभक्त्यादिपरिपाकैः, परमपुरुषदिव्यचरणारविन्दयुगलविन्यस्तात्मात्मीयैः, पुरुषोत्तम् दिव्यचरणारविन्दद्वन्द्वैकनिबद्ध –अकृत्रिमापरिमेयदिन्यव्यामोहस्नेह-प्रणय-प्रेमानुबन्धै प्रपन्नजनकूटस्थैः िदव्यसूरिपिरषत्प्रधानैः श्रीमद्भिः शठगोपदिव्यसूरिभिः सुलभं सुन्यक्तः सर्वप्राणिहृदयंगमं सर्वजनसाधारणमतिरमणीयं च अभिवर्णितः, श्रीमन्मधुजिदङ्किसरोज तत्त्वज्ञानानुरागमहिमानिशयान्तसीम:ि, अनुन्नेयाद्रताष्टिज्ञानवैराग्यराशिभिः, अगाध भगवद्भक्तिसिन्धुभिः, स्वहस्तबदरीकृतनैगमिकपरमतत्वैः, उभयवेदान्तामृतनिप्यन्दजन्म मूलधरणीधरैः, श्रीमन्नाथयामुनादिभिः परमर्पिकल्पैराचार्यस ार्वभौमैः करतलामलकीकृत सकलाचार्यस्वरूपैः श्रीमदनन्तावतरै; मन्नारायणदिव्यचरणारविन्दयुगलैकान्तिकात्य न्तिक-परभक्ति-परज्ञान-परमभक्तिपरीवाहमकरन्दनिपानमत्तमनोमधुपैः, दिव्यसृरि-पर मर्षि – परमाचार्यदिन्यश्रीसूक्तिनिरन्तरानुसन्धानसमधिगतपरावरतत्त्वयाथात्यैः, सुनि शितप्रतिभाप्रभावसंकलित-सकलवेदवेदान्तशास्राद्विपरमहृदयैः सर्वतन्त्रनिष्णातै: परम कारुणिकैः नित्रिलोकक्षेमंकरैः श्रीभगवद्रामानुजमुनिसार्वभौमैः – न केवलं, विल क्षणै: अधीनिबंधाचरणप्रचारणैबिशिष्टकार्यक्रमैः, न केवलं च, देवायतन – राजा स्थान – पण्डिनपरिपत् – पामरगोष्ठीषु पुसम्पाद्य अििवशिष्ट, अविचाल्यं च परिवर्त नम्. उन्मूल्य रजतमसी, उद्दीप्य च उद्रिक्तसत्वमदीपम्, निष्काम्य च सुदूरमज्ञानान्ध तमसम्, प्रज्वाल्य च विज्ञानधनञ्जयम्, विदन्दह्य पापविततिखाण्डवम्, अनुभाव्य सर्वत्र भगवद्भक्तिभानूद्वयम्, अभिवष्यै च सर्वत्र श्रीकान्तस्य भगवती दिल्यवात्सल्यपीयूष रसम्, पर्यंरक्ष्यत निखिलप्राणिसमुदयसस्यजातम्, अपितु, समुपन्यस्य निरर्गलं वेदार्थ संग्रहमनर्ध-उपनिषत्प्रस्थानम्, विरचय विशिष्टप्रक्रियान् वेदान्तसार-श्रीभाप्य-वेदान्त दीपानमूल्यान् निबन्धान्-सूत्रप्रस्थानम्, अनुगृह्य च महार्घ सरलसुभगं महितगम्भीरं