पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति स्वमतेन आत्मानं बहुमन्यमानानां चेतनानाम् , आपरकारुण्यौदार्य-वात्सल्य सैौशील्यैकनिधेिरपि भगवान् पुरुषोत्तमः श्रीमन्नारायण , अस्मत्कुलस्वामिनो भगवत श्रीमद्रामानुजगुरोः चरणयुगलसम्बन्धराiहत्यं हृदि निधाय, कदाचिदपि स्वग्राप्तिरूप कदाचिदपि, तान् हृदा न गणयन्, रामानुजगुरुकृपाभिमानान्तर्भूत-सात्त्विकर्जनेषु नित्यदत्तदृष्टिः, तेभ्यः सर्वस्वदानकरणेऽपि, 'किमपि न दत्तमेव' इत्यद्यापि अपरितुष्ट रामानुजगुरुचरणयुगलावण्यनैरन्तर्यप्रदानैकनिष्णातो वर्तते !” इति च सविपुल निपुणम् । किञ्ज्ञ, 'श्रीमद्रामानुजमुनिचरणविमलललेितमङ्गलकटाक्षविक्षेपैकप्रवणानां चरम पर्वाधिकारिणां श्रीवैष्णवानां वस्तव्या परमा भूमिस्तु . श्रीमद्रामानुजमुनिचरणचरण कमलचञ्चरीकैः आनन्दनिरैः श्रीवैष्णवैः समलङ्को दिव्यदेश राब इति च समुपदिशन् श्रीमन्तः नायनाराचान्कलैस्वामिनः । तद्यथा

  • अस्माद्देशिक-भगवद्रामानुजयोगि-चरणयुगलमाश्रितानां तदभिमानैकनिष्ठानां

तदुणसन्दोहानुभवानन्द – अमृतसागरतरङ्गीकरसम्बन्धशीतलट्टन्यानां तदीयदिन्य नामोच्चारणजनिन्-हर्षप्रकर्षवशात् ससंभ्रमनर्तनं कुर्वनां सात्विकाग्रेसराणां शमदमादि गुणोपेतानां तत्त्ववित्तमानां अभत्स्वामिनां आन्ध्रपूर्ण-गोविन्दा- तुल्यस्वभावानां उपा देयतमदिव्यज्ञानभक्तिवैराग्यनिष्ठानां श्रावैष्णवानां आवासस्थानमेव अस्मदाचिरमाधि कारिणामांप आवासभूमिः इति । अत ाब निग्वला अध्वाचार्याः श्रीमद्यराजचरणनलिनराजहंसायिनमानसा कृतार्थाः सञ्जाताः । श्रीमद्वेदान्ताचार्याणां श्रीमति यतिराजराजं अत्युत्कटं प्रावण्यं समुल्लसितमामदिति तदीयओंढगम्भीरयनिराजसप्तत्यादिश्रीसृक्तिभिरेच मुम्फुटं विज्ञायते श्रीमन् र यजामातृमुनीन्द्रास्तु * यांन्द्रप्रवणाः ।' इति अनितरसाधारणीं प्रथां ग्रपन्नाः .. आर्निप्रबन्धादिषु दिव्यनिबन्धेपु अनिमात्रं तत्प्रावण्यातिरेकं . न्तरणपरमोपाय इति सिद्धम् ।