पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किं त्वाचार्याभिमानात परमपदमहो ! लभ्यते नान्यतो नः तस्माद्रामानुजः इन्नि िग्यमनुपमं साधनं भावयामः ।।' इति मुक्तकण्ठमन्वप्राह । श्रीमन्तः । वेदान्ती ' ति विस्ल्याता “ नञ्जीयर्' स्वामिनोऽप्येवमन्वगृह्यन्

  • यइश्रीलक्षणयोगियर्येचरणद्वन्द्वाश्रयी नाभवत्

तस्यायन्तदयादि सदूगुणनेिधिनारायण: श्रीपतिः । दातुं भुक्तिमनादरो भवबृहद्वाराशये मन्ततं निक्षिप्यैव पदापि नो गणयति प्राक्सिद्धकर्मरिन्; ।।' इति ।

  • श्रीमद्रामानुजपदच्छाये 'ति प्रथिताः श्रीमन्तः गोविन्दभट्टपादाः ( एम्बार्

स्वामिनः) एवमनुजगृहुरुदारवाचः

  • श्रीशाश्रीमत्पदाब्जे शरणमिति धिया तव भक्तित्त्रराणाभ

श्रीमद्रामानुजार्यप्रणतिमभजतां गूढचेित्ताशयानाम् । कारुण्यक्षान्तिसिन्धुः स्त्रपदनिवसतिं नश्वरोो दातुमिच्छेन् इत्येवं चिन्तकानामपि परमपदं दातुकामः स जातु ।।' इनेि,

  • श्रीमन्नारायणचरणारविन्दशरणागतिरेव उज्जीवनाय भवतीनि बुद्धया,

भगवन्तं परमकारुणिकं परमोदारं अपारकारुण्यादिकल्याणगुणाकारं अपरिमितवात्सल्य सौशील्यसागरं शरण्याविलजनशरण्यं अनवरतमाश्रयणीयचरणकमलयुगलं अभिमतानु रुप – निरवधिकानन्दसन्दोहजनक - नित्यसूरिपरिपदन्तर्भावमहाफलप्रसादकं अस्म दुत्तारकं अतिरमणीयविमलतरलावण्याकरदिव्यमङ्गलविग्रहं अतिीतलविमलप्रगम्भीर जलाशयप्रभव-मिहिरतरुणविरणनिकरविकसितविराजमान- कमलदलायत-दिव्यनयन युगलं स्ववशागमितचिदचिदीश्वरतत्त्वन्नयसूचकदण्डन्नयरूपमण्डनमण्डितं, अस्मन्मातरम् अश्मत्पितरम्, अमृतलहरीवदनुकूल-नव्यदित्यकोमलविमलमधुरायमाणनिजसूक्तिकलापै राश्रितान् अखिलजनान् आह्मदयन्तम्, श्रीमन्तम्, आर्यजनाभिवन्द्यम्, अस्मत्कुल नाथम्, अस्मदसाधारणशेषिणम्, अस्मदादिरक्ष्यवर्गसर्वप्रकारक्षणैकक्षागुरुं. श्रीरामा नुजाचार्यम् अनादृत्य, ' परमकारुणिको भगवानव स्वचरण स्वप्राप्तिरूपफलं प्रयच्छति' इति स्वमतेन विचिन्त्य वर्त तेिगानां दुर:ि अ .