पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“भगवत्प्रवृत्तिविरोधि-स्वप्रवृत्तिसाध्याया भत्ते स्वातन्त्र्यरुपाहङ्कारजनकत्वात्, भगवन्तमुपेत्य तचरणारविन्दयुगलशरणागतेरपि निरङ्कशैश्वर्यभगवत्स्वातन्त्र्यस्मरणद्वारा भीतिहेतुत्वाच, तदुभयविषयभगवदवतारभूत-परमकारुणिक-रामानुजयोगि-चरणार विन्दशरणागतेिरेव सर्वोञ्जीवनाय भवतीति समर्थितम्' इति । श्रीमद्वादिकेसरिसौग्यजामातृमुनिचरणैरपि स्वकीयचरमगुरुचरितप्रबन्धे -- पारतन्त्र्यं स्वरूपं हेि सर्वजीवात्मनामपि । तद्विरुद्धा हेि भक्तिस्तु जीवयत्राभिलाषेिणी । त्यागो निवृत्तिसाध्योऽयं निर्मलानन्तशायिनः । स्वातन्त्र्यस्मृतिमात्रेण भीतिहेतुर्भविष्यति ।। तस्माद्भतिं प्रपतिं च विहाय विस्लाशयाः । अस्मदीया महात्मानः सदायैचरणाश्रयाः । तत्कृतेनाभिमानेन निस्तरन्ति भवार्णवम् । लघूपायेन लब्धव्ये फले महति देहिनाम ! गुरूपायद्वयात् किं वा कर्तव्यं स्यान्मुमुक्षुभिः ।। इति । प्रामाणिकाग्रेसरैः श्रीमद्भिः पराशरभट्टावैरपि स्वविरचितगुरुप्रभावदीपि . कायाम् “परमकारुणिकस्य परमगुरोः अगवतः श्रीमन्नारायणस्य पुण्डरीकदलामलायते क्षणमुखकमलविकासहेतुभूतं हि भगवद्रामानुजचरणारविन्दशरणवरणम् । तस्मात्तदेव अस्माकमुञ्जीवनाय अलमितेि अस्मत्तातपादा मेनिरे इति च अनुगृहातम् ।

  • लक्ष्मणार्यगुरुपादसेविनां रक्षणाय वलु तत्कृपा परम ।

यन्क्षणेन निजमुख्यमानिनां व्युक्षिणोति फलरीीतितंत्त्वतः ।।' इति च अभिमुक्ताग्रेसराणां प्राचामाचार्याणां मुक्तकं किञ्चित्समाविरस्ति । श्रीमद्भिः “नैनाराचाम्बिलै ? स्वामेिभिरपि स्वव्यापारेण साध्या भजनातिरियं स्वानुरूपत्वहानात् त्याज्या पूज्यैः प्रपन्नः शरणवरणिता देशिकंनर्माऽप्युपाता ।