पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्रेडयांचक्रः : याद्वाभ्युदयेऽपि – “नदात् नृतनं सर्वमायत्यां च पुनाननम् । न दोषायैतदुभयं न गुणाय च कल्पते ' इत्यभिरेि । एवं श्रीमनां यतिसार्वभौमानां दिव्यश्रीमूक्तियुधाप्रभावमपि. प्रपटं साििनवेशं सेतरावमर्श संसाहसम्मादं पैोढगम्भीरं च सममिवर्णया: कविकथककाठीरवाः कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरन्यमतीत्य तद्द्रहिणतन्त्रमन्त्रोद्र प । कुदृष्टिकुहनामुखे निपनतः परब्रह्मणः करग्रहविचक्षणो जयतेि लक्ष्मणोऽयं मुनिः । कणादपरिपाटिभेि: कपिलकल्पनानाटकैः कुमारिल कुभापेितैः गुरुनिबन्धनग्रन्थिभिः । तथा तकथाशतै: तदनुसारिजल्पैरपि प्रतारितमेिदं जगत् प्रगुणेतं यतीन्द्रोक्तिभिः । इदंप्रथमसम्भवत्कुमतिजालकलङ्कषा: भूषाभलविधानलज्वलेितजीवजीवातत्र: । क्षरन्त्यमृदमक्षरं यतेिपुरंन्दरन्त्रोक्तय: चिरन्तनसरम्बती चेिकुरबन्धसैरन्ध्रिकाः।। द:। दनः। श्रीमद्रामानुजाचार्याणां अभियान एव सर्वेषाम् उज्जीवनहेतुः आसन्नत्वात् दयालुत्वात् शानि त्रान् गुरुभावतः । चरमस्यावतारस्य गुरुरूपस्य मे सद प्रप्यत्व प्रापकत्वे द्वे म्बनिष्ठ सगुणौ मतौ तस्मन्मत्पादयुगलं शरण्यं मोक्षकामिनाम् । ' इति पाञ्चरात्रे भगवता स्वयमेवोक्तत्वात् , आचार्थत्वपराकाष्ठाधिष्ठितानां स्वानुवृति प्रसन्न-सवेश्वराद्याचायांपेक्षया अतिविशिष्टानां कृपामात्रप्रसन्नाचार्याणां श्रीभगवद्रामानुज मुनिपुङ्गवानां चरणारविन्दसम्बन्ध व 'यारोत्तरणोपायो भवतीनि नाषडक्षीणम् । दक्म्

  • मोमशियाण्डान् ' नामकगुरुवरैः चरमोपायविवरणनिबन्धे

समचीकश