पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतदर्शनस्य “रामानुजदर्शन' मिति प्रथायामौचित्यम् एवं वाचामगोचरमहाप्रभावविशेषभायुराणाम् तेषामाचार्यसार्वभौमानां नात्रैव खलु इदानीं प्रथते चास्माकमिदमनादिसिद्धं हृद्यमनवदं श्रीमद्विशिष्टाद्वैतमोपनिषदं दर्शनम्

  • श्रीमद्रामानुजदर्शनम् " इति । श्रीमद्भिर्भगवद्भिरभिः संयमिसार्वभौमैः अतिविशिष्ट

क्रमेण सर्वतोमुख साङ्गोपाङ्गं सपरिकरबन्धं चेदं दर्शनं तथा प्रवर्धितम्, यथा एतदुपज्ञ मेवेदं दर्शनमिति सर्वेषां निध्यूढं भानं समुद्देियान्नाम । अयमर्थः सम्यगुपपादि सर्वजैः परमकारुणिकैः श्रीमद्वरवरमुनीन्दैः उपदेशरलमालायाम् अस्योचेित्तां परमवैदिकदर्शनस्य रामानुजार्यरचेितोपकृतिं कृतज्ञः । रङ्गेश्वर: प्रथयेितुं रचयांचकार

  • रामानजस्य मत' मेित्यभिधानमस्य । इति

सर्चतन्त्रम्वतन्त्रैः कबिक्रथककण्ठीरवै: श्रीमद्भिर्वेदान्ताचार्यचरणैरपि यतिराजसप्तताविद मभ्यवर्णेि प्रक्षनेिवचनाभ्यामेवम् “यतिक्ष्माभृद्द्रष्टं मतमिह नवीनं तदपि किम ? ततः प्रागेवान्यद्रद तदपि किं वर्णनेिकषे । निशाम्यन्तां यद्वा निजमतितिरस्कारवेिगमात निरातङ्कः टङ्क-न मेिड -गुहदेवप्रभृतय ।।' इति , निराबाधा बोधायनभणितिनिष्यन्दसुभगा विशुद्धोपन्यासव्यतिभेिदुरशारीरकनयाः । अकुण्डैः कल्पन्ते यनिपतनिबन्धा निजमुखै: अनिद्राणप्रज्ञारसधमनि वेधाय सुधियाम । इन च । त एवेमे मीमांसापादुकायाम् –“वञ्चिन् केनापि दृष्टम् ' इत्यष्टमे श्लोके “ प्रत्ये तव्यं तदयं पटुनरमति:ि प्राक्तनं नृतनं वा! इनि चतुर्थचरणेन तमेवेममभिसन्धि ॐ

इति द्राविडपाशुरय संस्कृतश्लोकोऽयम् । 2

५५

7 57