पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“उपवीतिनमूध्र्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्। शरणागतसार्थवाहमीढे शिावया शेवरिणं पतिं यतीनाम् ।।' इत्यादि च अभियुतैरभिवर्यते । एतत्सर्वमिदानीमपि, तेषामाचार्यसार्वभौमा नाम् अर्चादिव्यमङ्गलविग्रहसंसेवनेनापि व्यक्तीभविष्यति । तदित्थमभिवण्यते :- पुण्द्वैदशभिर्युतं विलसितं दण्डैस्त्रिभिर्मण्डितं आसीनं जलजासने च तुलसीपाश्रमालाविनं युतं चाञ्जलेिमुद्रया 'रविनिभं श्रीभाष्यकारं भजे ।। इति ।

  • करुणाकाकुस्थ' इति अभिवष्यैमानात् श्रीरामचन्द्रादपि अतिशयितकारुण्य

पीयूषरसपरिपूर्णा एते कृपामात्रप्रसन्नाचार्याः, अनुवृत्तिप्रसन्नपूर्वाचार्यानपि अतिशेरते वात्सल्यकारुष्यौदार्यसौशील्यादिभिरिति सुस्फुटोऽयं विषयः, मन्त्रोपदेशप्रक्रियादिषु समयेषु सर्वेषाम् । ३. अनन्याहृत्- अनन्यशरयत्-अनन्यभास्यत्वरुप-अाकारत्रयसंपन्नायाः, 'मृदुमधुरमङ्गलगुणविग्रहायाः, मङ्गलदेवतायाः, देवदेवदिव्यमहेिप्याः, निखिलजग दीशानायाः, तत्सदृशकल्याणगुणगुम्भिता एते आचार्याः, अनुजा भवितुमर्हन्तीति, तृतीयाऽपि व्युत्पत्तिरुपपद्यते । ४. करुणया कमला, साक्षात्क्षमा, श्रीविष्णुचित्तकुलनन्दनकल्पकी गोदा आमुक्तमाल्यदा देवी, दिव्यसौन्दर्यसौकुमार्यलावण्यगाम्भीर्यादिपरिपूर्णा, एतेषामाचार्याणां "स्वसेति, तुरीयाऽपि व्युत्पत्तिः सुप्ट्रपद्यते नितराम् । 1. अझै ते मृदुशीतमुग्धमधुरोदरैर्गुनैर्गुम्भतः क्षीराव्छेः किमृजीषतामुपगता मन्ये महाधस्ततः । इन्दुः कल्पलता सुधा मधुमुखा इत्यादिलां वर्णन श्रीरङ्गेश्वरि ! शान्तकृत्रिमकथं दिव्यं वपुर्नाईति । इति श्रीगुणरङ्गकोशश्लोकोऽत्र अनुसन्धेयः । इति श्रीसूक्तिः, तदुष्ठम्भकमैतिह्यमपि अत्रानुसन्धेये ।