पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सकलकुमतिमिितकिल्पित-कुतर्कनिराकरणेन सम्मन्त्रितत्रयीमार्गसंरक्षणैकप्रवणः श्रीमन्तः रामानुजाचार्थाः-श्रीमता, जगत्यगुरुणा, कंसशिशुपालादि-दुर्जनजननिबर्हणाय अक्रूरमालाकारविदुरादि – महाभागवतसंरक्षणाय, त्रयधर्मसंस्थापनाय, स्वपितृश्रृंखला विच्छेदनाय च श्रृङ्कलिते कारागृहे कृतावतरणेन, देवकीदेव्याः अष्टमगर्भसंजातेन, मथुरा-गोकुल-द्वारकारूपस्थलन्नित्यं स्वजनि - समवृिद्रि- नित्यावासस्थानतया स्वीकृतवता, ययलार्जुनपापविमोचकेन, शमितोदयशाङ्करादिगर्वेण, स्वबलादुद्धतयाट्व प्रकाशेन. त्रयीसंरक्षक्रेन , त्रीप्रतिपाद्यमानग्न्यिवैभवेन नन्दनन्दनेन पुरुषोत्तमेन रामानुजेन' तुलमनुलां समक्षुवाना क्लिसति--- इति वा. आद्या व्युत्पत्तिः सूपपादा २. पुंसां मोहनरूपात्, पुण्यश्लोकात्, चक्रवर्तितन्जातादपि, अधिक कारुण्यमूर्तयः, परमरमणीयभूर्तयः, पुण्यश्लोकाश्च एते यतिसार्वभामा इति, द्वितीया व्युत्पतिरपि उपपन्ना भवति । श्रीमद्यतिशेश्वराणां दिव्यमङ्गलविग्रहोऽपि लोकोत्तरदिव्यकमनीयतानिकेतनः परमभोग्यतातिशयसम्पन्नः आसीत् दशरथात्मजस्येवेति, तत्साक्षात्कारमाङ्गल्यभाग्याः महात्माने नितरां व्याभुग्धाः स्तिभ्धाश्च अनिवर्णयन्ति काषायशोभि कमनीयशिखानिवेशे दण्डवयोज्ज्वः करं विमलोपवीतम् । उद्यद्दिनेशनिभ मुलसदूध्र्वपुण्ड्र रूपं तत्रास्तु यतिराज ! टशोर्ममाग्रे ।। इति । जै इति आर्तिप्रबन्धपाशुरम् - इत्यादयोऽत्र अनुसन्धेयाः । 1. हे रामानुज ! हे जगतूयगुरं । (मुकुन्दमाल) ॐ ) 29.