पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामानुकीर्य नर कार्तिह यददं - व्योमाधिरोहति पदै सकलोऽपि लोकः । रामानुजो यतिपतिर्यदि नाविरासीत् को मादृशः प्रभविता भवमुत्तरंतुम इत्यादि रामानुजाकऽपि एतन्नामप्रभाः समाम्रायते । श्रीमतो नामधेयस्यास्य

  • रामस्य अनुजः, रामः अनुजः यस्य सः, रामायाः अनुजः, रामा अनुजा यस्य

सः," इत्यादयो नैकविधा व्युत्पत्यः प्रत्यपादिषत प्राक्तनैराचाँः, एतत्कल्याणगुण चरित्र-विग्रह-विभूत्यादीनां परिकलनति, अतिरोहितोऽयं विषये विद्वरण्यानाम् । (१) बाल्यात्प्रभृति पुलिग्धाः, भगवन्कैङ्कर्यनिर्वहणैकनिरतः, “श्रीमलक्षण मुनयः ।' इति सर्वत्र सवतोमुखं प्रथमानाः, नित्यमच्युतपदाम्बुजयुमरुक्मव्यामोहतस्तदि तराणि तृणाय मन्वाना, श्रीमद्दशरथात्मजानुजसौमित्रिरुप एते भवितुमर्हन्तीति, आद्या व्युत्पत्तिः सूपपन्ना भवति । अथवा, ते आचार्वसार्वभिः, कलिकलाहलप्रशमनाय, श्रीकूरनाथ-कुरु केश-दाशरथि-विन्दार्यादिमहाभक्तजनसमुज्जीवनाय, अनादिनिधनवेदधर्मसंस्थाप नाय च सद्विः कारागृहतया भाव्यमाने प्रकृनिमण्डलेऽन् िकृतावतरणाः, जगतां मातापिताभ्यां श्री श्रीधराभ्यां परिपोप्यमाणे अष्टमे गुरुपरम्परागः सञ्जाताः, श्रीभूत पुरी-काञ्चीनगरी – श्रीरङ्गनगररुपस्थलत्रितयं, स्वप्रादुर्भाव – समभिवृद्वि-नेित्यावास स्थानतया स्वीकृतवन्तः, स्वचरणकमलसमाश्रयणपरणां कामक्रोध-पुण्यपाप-सुखदुःखादि रूपद्वन्द्वविमोचनमनुगृह्यन्तः, शामिोदयशङ्करादिगवः, स्वबलादुद्धृतयादवप्रकाशाः, अत्ररोपितवान् श्रुतेरपाथोनू नन् राभरजस्स एात्र भूयः ।।' इति यतिराजसप्तति श्लोकः। • विविधमुनिगणः:जीव्यतीर्था विनामतसर्षगणा परेण पंमा । अ५:जत यमुन। विशुद्धिमन्यां शमतबहिर्मतसंक्षवा त्रयीव ।।' इति याद्वाभ्युदय (४-१२८) भ्रोकः ।