पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयममुं प्रकाशयन्ति श्रीमन्तो वेदान्ताचार्याः, श्रीमद्रयजामातृमुनयश्च उत्तया घनञ्जयविभीषधालक्ष्यया ते प्रत्याय्यलक्ष्मणमुने भैचला वितीर्णम् । नेिल् प्रसीद भगवन् ! मयेि रङ्गनाथ !।।' इां ।

  • कलत्रयेऽपि करणत्रयनिर्मिताति

पापक्रियस्य शरणं भगवत्क्षमेव । सा च त्वयैव कमलारमणेऽर्थिता यत् क्षेम: स एव हेि यतीन्द्र ! भवछूितानाम् !” इनि च न्यासतिलक - यतिराजविंशनि गतश्लोकाभ्याम् । “एतेषाभुलोकमहनीयदिव्यवैभवानामवतरणेन (१) निरस्ता भनिः तपस्विन्याः श्रुतेः अल्पश्रुतविविधकुममितवितकिपितप्रतारणावागुरानः, (२) नष्टश्च कलिंपुरुषो दुष्टशिखामणिः, (३) अपगतश्च दुरो मारः सर्वसहायाः (४) परिनुष्टाश्च प्राचार्याः परांकुशादयः प्रपन्नजनजीवातवः, (५) परमानन्दनिर्भराश्च सञ्जाता निखिलदिव्य देशनिवासिनः श्रीरङ्गनाथाद्याः श्रियःपयुर्निभेदाः " इति श्रीभगवद्रामानुजमुनि चरणानां अवतारवैभवमभिवर्णयति श्रीमद्वन्यजामातृमुनयः श्रीमति आर्तिप्रबन्धे १. * इशाङ्कर -बार्केर - यादव -बाट्ट-प्रभाकर तङ्गलू मतम शायुर वादियर् माय्गुवरेन्रु चतुमरैवा;न्दिडु नाळू, २. वेङ्कलेि येिङ्गिनेि वीरु ममकिले येन्रु मेिकतळ नालू, ३. मेदिनेि नम शुमै थारुमेन सुयर् विट्टु विश्लङ्गिय नाळू: ४. मद्वैयराळेि परंकुशमुन्नबर् वाbचु मुलैतिडु नालू ५ मन्निय तेन्नरङ्गापुरि मामलै मत्तु मुवन्दिडु नाळू , शेङ्कयल् वाविकल् श) वयल नालं शिरन्द पेरुम्बूदूर शीमानिळ्याjचा वन्दरुळिय नाळू तिरुवादिरं नाळे' इ:ि