पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतेपामाचार्याणां ‘बिष्यन्नयमवतारः समसूचेि, ग्रफन्नजनकूटस्थैः निर्हेतुक भगवत्कटाक्षपीयूषपरिपाकपरीवाहसम्प्राप्तविशुद्धविज्ञानैः, उन्मस्तकीभूतपरभक्ति – पर ज्ञान– परमभक्तिपरिपूणै: श्रीमद्भिः झठाराति दिव्थसूरिसावौमैरपि * कलियुं केढुं कण्डुकोळमिन् ' (कलिरपि नश्यनि पश्यत लोकाः) इति, “कण्डोम् काडोम् काडोम् ? (अद्राक्ष्म अप्राक्ष्म अद्राक्ष्म) इति च सर्वेषामपि स्वचरणनलिनमाश्रितानां भक्तानाम् –इति प्राज्ञा व्याहरिन्त । श्रीपाश्चरात्रेऽपि “क्रस्मिन् कुले भवान् विष्णो ! करिष्यति गुरोर्जनिम् । कस्मिन् युगेऽवतीर्णस्त्वं भविष्यसेि वद प्रभो! ।।' इति श्रीदेव्या पृष्टो भगवानेवमाह श्रीभगवान

  • ‘आहमाचारूपेण भविष्यामि युगे युगे ।

तत्रापि योगिनां पुंमां कुले महति जन्म मे ।। विशिष्य मे नेवि! कलौ युगे गुरोर्जनिर्भवित्री ग्वलु सत्कुले रमे । त्रिदण्डकाषायपटोध्र्वपुण्डभाक् भविष्यता सा हेि भुजिष्य भूयसी । सर्वोपायदरिद्राणां चेतन.नां वरानने । ममाभिमानात्सर्वेषां मुक्तिर्गुरुशरीरिण ' ।।' इति । स च अवतारः श्रीमद्रामानुजमुनिरेवेति महतां आचार्याणां निर्वाहः । अवश्वो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे न यस्यान्वयमुपगता देशिका

  • कर्म ज्ञानं च भक्तिः प्रपद्नमेिति च प्राप्यसेिद्धयर्थमेतान्

आलोचयालोच्य हेतून पुनरिह सुनरां दोघदृष्टि विधाय । कर्तु शक्ता न पूर्वे यतिवरचरणद्वन्द्वमूर्धाभियुक्ताः तत्कारुण्याभिमानात् तदनु च गुरो मुक्तिमाप्ता महान्तः ।।' ति च अभिवर्णितरीत्या एतेषां यतिसार्वभौमानां सम्बन्धादेव सर्वेषामपि मुक्तिः करे स्थिता, तिष्ठ,ि स्थाग्यति इति च युस्फुष्टमवगम्यते ।