पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“नम रूयन्तपर्यन्तचयोपयोय वेधसे । नरवेषाय शेषाय गुरवे परवेदिने ।” इतेि । “दोषातिदूराय शेषावताराय ” इति च, श्रीरामानुजाष्टपद्याम् “तस्मात्तुं निगमपदवीमेष जज्ञे स शेष । श्रीमान् रामानुजमुनिरसौ श्रीमहाभतधान्नि ।' इ' । च अभिवप्येते श्रीमद्यनिराजसार्चमैकदैवतैः श्रीमद्भिरान्भ्रशैरपि स्वकीय यतिराजवैभवग्रन्थे “ वेदान्तसिद्धान्तसमर्थनाय बाह्यान्तरभ्रान्तमतापनुत्यै । शेषांशाकः केशवयज्वदैव्यां तेजोनिधिः कश्चिदिहाविरासित् ।।' इति समभिवष्यते । भगवदाम्यहेवाकाकमहासज्ञः महाप्राज्ञश्च श्रीमानाशेिष एव िह। अतः स्वधर्मज्ञानवैराग्यसाय,तयेकगोचरम्य परम्य ब्रह्मणः श्रीमन्नारायणम्य परमतत्त्व प्रतिपादकं, परमपुरुषपादारविन्दछारणागर्तिवैभवप्रकाशकं, श्रीमन्नारायणचरणनलिन परिचरण परमानन्द - मोक्षसाम्राज्यसमर्पकं विशिष्ट शिष्टजनोपदिष्टं प्रेष्ठं गरिठं च शुद्धान्तसिद्धान्तलत्वमिदं व्यवस्थापयतः श्रीमतो यतिराजस्य, साम्प्रतम् प्राधान्येन अनन्तावतारत्वम् अत्यन्तं युक्तमेबेत्युपश्यामः । किं बहुना • योगेन चेित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलेि रानोऽस्मि ।। " इति वण्यैमानप्रकारेण सर्वेषामपि चेतनानां त्रिविधकरणमलापहरणचण-शास्र-प्रमाण निबन्धनिर्माणचातुरीचुञ्चुः, निखिलजगद्रक्षणजाकरूकस्य भगवतो विष्णोरत्यन्तवल्लभ:, सर्वप्राणिसमुत्तरणायम्भविष्णुः, भगवत्प्रवर्तितसर्वशास्त्रवेिशदीकरणनिपुणः, भगवत प्रकृष्टान्तरङ्गतत्त्वयाथाल्यवेदी सूरीणामग्रणीः – स एव हि भगवान् अनन्तसूरिः । अतः सर्वे समञ्जसम् ।