पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वेदान्ताचार्यचरणैः यतिराजसप्तत्यामपि

  • प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरसत्परिरक्षणे यतीन्द्र ।

सपृथक्प्रतिपन्नयन्मयत्वैः ववृधे पञ्चाभिरायुधैर्मुरारेः ।। इति किञ्च तैरेव * विश्धं त्रातुं विषयनियतं व्यञ्जितानुग्रहस्सन् विष्वक्सेनो यतिपतिरभूत् वेत्रधारस्त्रिदण्डः ।।' इति, Iत्रष्वक्सनावतारत्वम् काषायेण गृहीतपीतवसना दण्डैस्त्रिभिर्मण्डिता । सा मूर्तिर्मुरमर्दनस्य जयतेि त्रय्यन्तसंरक्षिणी !” इ,ि मुरमर्दनावतारवमपि समुदङ्कि । अपि च शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्विकै; । वितक्यीय महाप्राजैः भाष्यकाराय मङ्गलम् ॥ इति, महद्विराचार्थमङ्गलाशासनपरैः अनुसन्धीयमानोऽयं क्षेकोऽपि िपयम स्वहस्तयति । क्रिश्च श्रीमहालक्ष्या अवतारोऽयमित्यिप केचन आचार्याः प्रतियिन्त। वस्तुतस्तु, श्रीमन्मुरमर्दन – विष्वक्सेन - दिव्यपुरुषात्मक पञ्चायुधप्रभृतीनां सर्वेषां सारतमस दिव्यांशसम्पत्सम्पन्नः श्रीमाननन्त एव, रामावतार इव, श्रीमद्रामानुज रूपेण अवतार –इति महतां आचार्याणां निर्वाहः । गावमेव हि अभिवष्यैते यादवगिरिमाहात्म्ये अनन्त: प्रथमं रूपं द्वितीयं लक्ष्मणस्तथा । बलभद्रस्तृतीयं तु कलौ कश्चित् भविष्यति ।। इति । दिव्यसृरिचरितेऽपि

  • पर्यङ्कोरगभविविप्रयोगप्रस्तावासह !” इति, “भैौजङ्गं वपुरफहाय शेष

भोगी, यष्ट्रपं त्रिभुवननन्दितं जगाम ) इति च शेषाक्तारत्वमेव एतेषामभिवण्यते । अपि च यतिराजदण्डके