पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• एवंगते बहूतेिथे तभ्यां जज्ञे महाभातेिः । चैत्रे मेषे शुकृपक्षे पञ्चम्यां गुरुवासरे ।। मध्याङ्गे कर्कटे लग्ने नक्षत्रे रुद्रदैवते । कौसल्यायां यथा रामो यथाऽऽदियां च वामनः । देवक्यां तु यथा कृष्णो रोहिण्यां तु यथा हली । तथा सुतो महातेजाः फणिराजो महाबलः । चैत्राशा मम्भवं विष्णोर्दर्श स्थापनोत्सुकम तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे । कस्यावतारोऽयं श्रीमद्रामानुजः ? एतन्मिहमातिशयवर्णनेदप्रवृते, संयिमसामैरेव, स्व-वप्रकटनं सर्वथा असम्मन्यमानैरपि, श्रीमत्कुरुक्रश – दाशरथि --कृरनाथादिभिः प्रियशिष्यै. सपादग्रहं साञ्जलिबन्धश्च संप्रार्थि: अङ्गीकृत्य जिनिविलदिप्यवर्गेभ्यः परमगुह्यतया प्रवर्तित

  • प्रपन्नगायत्री' ति विख्यते श्रीरामानुजशतान्तादिप्रबन्धे श्रीमच्ट्रीरङ्गामृतदेशिके

न्द्रानुगृहीते दियप्रबन्धे पञ्चायुधावतारत्वमेषामभ्यवणिं । तथैव च समुद्रलेखि

  1. उपदेशग्लमालायां “अ'jत्रा गळू ताङ्गव्' इति २८ तमपारस्य मदीयः

प्रतिकृतिश्लोकोऽयम्। कल्यब्दे दिङयकुम्भे बुधजनविदित वत्सरे पिङ्गलाख्ये चैत्रे मासे गते च त्रियुतदृशद्दिने दीप्यमाने हिमोऽौ । पञ्चम्याद्रासमेते सुरगुरुदिवसे कर्कटाख्ये च लग्ने श्रीमद्रामानुजा: समजनि निगमान्तार्थसंरक्षणार्थम् । श्रीदिव्यसूरि जनवरेषु लोका: !

  • ाद्राभ्रमेत दधिकं कुझालाच है नः ।

श्रीमन्मधौ सुभगमासेि दयातिरेकात् यत्रावेिरास भगवान् यतिसार्वभौमः ।। व्- ५7 4D"t bl742ी : ५८ ॐ 6 0 4:#५-५L 27,3 4 38