पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र च अनुसन्धीयन्ते इमे श्लोका आद्राभे समजनि चैत्रमासि तस्मातू आद्रात्मा बहुलकृपारसेन कश्चित् । निस्सीमाखेिलगुणसङनाश्रयत्वात् श्रीरामानुजभकृताख्यया पेिता तम् ।। ! दिव्यसूरिचरितम्) यावष्टो ' इति अक्षरसंकेतशास्रसूत्रानुगुण्येन यदि वयमत्र परिशी येम, तदा 'धीलैब्धा' इत्यत्र 'ध' कारेण नवत्घ '५) संख्य , “ल' कारेण त्रित्व (३) संख्या, पुन: ध 'कारेण नक्त्व (९) संख्या च बोध्यन्त इति निश्चिनुयाम ! * *ानां वामतो गनि:' इति व्षयस्तकमेण संख्या निबध्यते इति च, संकेतशास्त्रपरिपाटीविदाम् अतिरोहितो विषयः । अत्र परं यथाकथत्रि दपि एव संख्या सियति । इयं ९३९ संय। शालिवाहनशकसम्बन्धिनी । अस्याः ७८ संख्या मेलने हूणाशकवर्षमंख्या निर्गलति । सा च १०१ १७ { की . प) भवति । एवं च यतिराज राजानां जन्मकालः क्री-प १,१७ वत्सर इति सिद्धयति । एवमेव “ धर्मो नष्टः" इत्यनेन शालिवाहशकवर्षः १०५९, हृणशकवर्षः ११३७-इति च परिनिष्पद्यते । स एव संयमीन्द्राणां परमपदावाप्तिकाल । तावता त्रिंशत्युत्तरशतं वत्सरान् |१२.) न्यवसन् श्रीमद्रामानुजाचायां अस्यां लीलाविभूती-इनि सिद्धन्तीक शक्यने; कृत एवैव विमर्शकै: विनिर्णय सप्रमाणोपपत्ति । एवं सर्वेषां समारम्भाणामप्येतेषां ऋालः सुव्यक्तं निर्णनं शक्यत एव । रामानुजाचार्याणां जीवितकालसूची 3. श्रीयामुनमुनेि संदर्शनार्थ-श्रीरङ्गनगरे प्रथमप्रवेश 4. दिव्याज्ञा स्वीक णम्- (कृरेश दाशरथि मागमश्च) 5. महीशरपुरीगमनम् चोलबाधया-(श्रीग":"नर्माणञ्च) (, होयसालदेशाधिपतेः विट्टिदेवस्य वैष्णवमते प्रवेशा:- “ विाणुवर्धन ' नामतिरभं च 7 तिरुनारायणपुरे - भगवतः प्रतिापनम् 8. तत्रैव-निवासः १. श्रीरङ्गनगरं प्रति-आगमनम् 10. परमपदं प्रति-प्रस्थानम् आहत्य जीवितकालः १२० वत्सराः की, प, १०१७ १०३३ , , १८४९ १०९६ १०९८ १११६ १११८ ११३७