पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमपि युक्ततमं पुरुषमपश्यन् “निवासशयासनपादुकांशुकोपधानवप तपवारणादिभिः । शरीरभेदैस्तव शेषतां गतो यथोचित शेष इतीयेते जनै: ) इत्यभितिदिशा स्वस्य सर्वदेश - सर्वकाल - सर्वावस्थोचित - सकलविध कैङ्कर्यनिर्वहणैकप्रवणं अनितरसाधारणया .' आदिशेष ” इनि सभाग्यया वेिग्ल्यानं श्रीमन्तम् अनन् । नित्यन्मूरिवरं स्वान्तरङ्गनित्यविङ्करं स्वकीयानां निरवग्रहृदिन्यकृपा कटाक्षाणामनुत्तमं पात्रमतानीत् । स च भगवतो नारायणस्य श्रीमतः कटाक्षपात्रभूतः श्रीमानादिशेषः सूरीणा मग्रणीः, तमकुष्ठितं सर्वेश्वरसंकपं यथावदनुपालयितुं, समुद्धर्तु च संसारिणः सर्वान् घोरादस्मात्संसारसागरात् , अबनाबम्यामबि नेनीषैः समुचितं देशमाकल यन्, श्रीमच्छूीकान्तचरणाम्बुरुहपरमैकम्निकात्यन्तिकभक्तियोगनिष्ठागरिधैः प्रामाणिकैः प्रपन्नजनैः परिमडित श्रीमन्महाभूतपुरे, निरन्तरनिर्वत्यैमाननैकविधसप्ततन्तु समाराधितरमारमणम्य शान्तशमदमाद्यन्तकयाणगुणगणालङ्कतस्य, श्रीहरितकुल कलशादिराकाशशाङ्कम्य सर्वक्रतुदीनि-4 श्रीमत्कावसोमयाजिनाम्रो विप्रवर्यस्य धर्मपत्न्यां, श्रीमद्यामुनमुनिशिप्यावतंसानां श्रीमतां श्रीशैलपूर्णानां प्रियसहोदरायां श्रीभूदेवीमाग्व्यानायां कन्निमन्यां पूर्वमन्यायां, श्रीरामदिवाकर ... अच्युतभानू. श्रीकौसल्यादेवर्कटेनोरिव. रामानुजदिवाकरम्सन् समाविरासीत् , पुष्याम्भोजविकासाय पपन्ना-नक्षयाय च, अष्टादोतशनोत्तरचतुःसहस्रसंख्याक्रषु (४११८) गतेषु श्रीमति पिङ्गले, व, श्रीमतेि च चैत्रे मासेि, शुमतेिथैौ च शुपक्षपञ्चम्यां श्रीमदाद्रानक्षत्रयुजि रोवसर, श्रीमति मन्या कर्कटे चातिप्रशस्ते उचम्थग्रहपश्चक लग्ने, सकललोकभाग्योदये पुष्करांशे । *

  • आधुनिक विमर्शकदृष्टया कालनिर्णयः

एतदाचर्यचरणविहृतान सर्वेषामपि समारम्भाणां काल: विश्वप्रच एव आधुनिकदृश्यापि । दिव्यसूर्यादनां समयनिर्णये गुरु रम् रादिसम्प्रदायग्रन्थानां, चरित्र-शासनाद्युक्तम्भित-विम शैकमन्थानां च यो वा समुलमति मतभेदः, सोऽप्येषामाचार्याणां विषये नाचतरत्येव । '. धीलैब्धा ' ' धर्मो नष्टः' इति वाक्याभ्यां श्रीभगवद्रामानुजाचार्याणां लीलाविभूत वस्यां स्थितिसमयः सम्यङ् नितुं शक्यते । “ कदि नव, टादि नव, पादि पश्चकम् ,