पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिनजनित - अप्रतिपति - अन्यथाप्रतिपत्ति - विपरीतप्रतिपत्त्याद्यवरुद्रशेमुपीविशेषप्रति भासः सकलमपि श्रुतिमार्ग कष्टवि कुर्वन्तः स्वस्वरूपना स्वयमेवोऽम्भयन्त पराचक्रमेिरे प्रतापगतयो वि.ढसार्वमा: संसारिणः । तदेतत्सर्वमवलोक्य पुनः परमपुरुष संकीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः शरण्यं शरणं जग्मुनारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । चकार ब्रह्मसूत्राणि ये पां सूत्रत्वम5-ज वा । एवंविधान सूत्राणि कृत् व्यासं : हायड़ाः । नैराद मनुष्यमृगपक्षिषु इति प्रतिपादितदिशा, श्रीमद्रादरायणस्पेण अवीर्य, चेदान् सर्वान समुत्य. विभज्य, मंभ्थाप्य च थाथातथ्येन, नान् विवरीतुं प्रवृत्तः, भ्चान्तरङ्गशिष्येण जैमिनिमुनिना, कर्मभागम्य अनुष्ठानोपयिकत्वेन सुलावगाहतया, स्वाराधनैकबेषकर्म बोधकपूर्वमगाथांबचाररूपपूर्वमीमांसासूत्राणि कारयित्वा, ज्ञानमार्गम्य अत्यन्त दु:ग्वाव गाहतया . जीवपरयाथात्यादिस्वरुपनिन्तपणेदम्परवेदान्नभागाथविचाररुपशारीरक मीमांसासूत्राणि स्वयमेव अनुजग्राह । तानि च शारीरकमीमांसासूत्राणि भगवद्वोधायनादिभिर्महानुभावैः महानिबन्धे विशदीकृतानि, सर्वसदर्थरल्यापनपरसत्सप्रदायपरम्परया । परं तु मध्येकालनिम्मानि सूत्राणि, औपनिषदपरमपुरुषवरणीयताहेतुगुणविरहितैः अनादिपापवासनादृपिताशेष शेमुपीकैः अनधिगतपदवाक्यस्वरुप - तदर्थयाथात्य - प्रत्यक्षादिसकलप्रमाणवृत्त तदितिकर्तव्यतारुपसमीचीनन्यायमार्गः कुदृष्टिभि: कैश्चिद्वयाकुलीकृतानि । तामेतां दुरवस्थां तपस्विन्याः श्रुतेः तत्तत्त्वार्थप्रविष्ठापकसूत्राणां च अव लोक्य, भृशं निर्विण्णः, स भगवान् - तत्संरक्षणाय, सदर्थल्यापनाय च अन्यं