पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुग्धवारिधिं, आरादाजहार वेदार्थसंग्रहयुधामिमां संसाराग्निविदीपनव्यपगतप्राणात्म संजीविनीं परमया निहेतुकया दिव्या कृपया ' इति । नथाह्ययं श्लोकः वेदार्थसंग्रहसुधां वेदान्ताब्धेर्य आहरत् । रामानुजाय मुनये तस्मै भगवते नमः ।। इति । भगवद्रामानुजाचार्याणामवतारः, देशकालादिविवेकश्च श्रियःपतिः अग्विलहेयप्रत्यनीकल्याणगृणगणैकतानः स्वेतरसमस्तवस्तुविल । नारायणः, अत्यकनलदीते शुद्रसत्वज्योतिर्मये आनन्दैकमहार्णवे श्रीमतेि वैकुण्ठ लोके प्रकृष्टविज्ञानबलैकधामनि फणामत्रिातमयूरवमण्डलप्रकाशमानोदरदिव्यधामनि अनन्तभोगिनि स्वैश्चक्रुष्येण विलासधष्टिरपूर्ववद्विमयमादधानया श्रिया सहासीन अनन्तपरिजनपरिचारिकापरिचरितचरणनलिनयुगलः, नित्यमुक्तानुभाव्यः, अवाप्त समस्तकामः, अमन्दानन्दमन्दहनिर्भरोऽपि सर्वेश्वरः- तादृगमन्दानन्दसन्दोहमकरन्दा नुभवभाभ्यानपि स्वभावसहजं स्वात्मस्वरुपं परमपुरुषशेषत्वमपि युद्रं विस्मृत्य विस्मृत्य, तिलतैलवत्, दारुववित्, दुर्विवचमभिव्यामया प्रतिक्षणमुपचीयमानट्त्र्यिवैभवया गुणमाया दुरन्त्या दुरत्ययया प्रकृतिपिशाचिकया भृशमावश्यमानान्, अनकप्रका रातिकठारदुरदुःवसयातनानुभवर्निरान्, दुगशेखरान्, प्रलयसमनि पक्ष शून्यानिव अण्डज्ञान्, करणकलबरविधुरान्, आचदशेपितान्, संसरतश्चेतनान् दर्शदर्श , स्मारंमारं च तदूदुर्गतिं दयमानमनः , पटुमि: करणकलेबरैः तानेतान् संयोजयन्, स्वयमपि ताननुप्रविशन्, अनुगृह्य च स्वातन्यशक्तयादीन्, कर्त व्याकर्तव्यशासकं स्वस्वरुपरूपगुणविभूति - म्वाराधान - तत्फल - तदनुभवप्रका रादिप्रदर्शकं स्वत:प्रमाणम् अनादिनिधनं अविच्छिन्नसम्प्रदायं नित्यनिर्दष्ट निगमाख्यं प्रमाणप्रदीपं प्राहिणोत् – परमकारुणिकः. अपारवात्सल्यैकजलधिः, निखिललोक प्रथमाचार्यः चनुर्मुखर्मुखादिदिव्यपरम्परया । एवं कृतेऽपि युविस्तृते प्रयत्ने, “ नारायणाद्विनिप्पनं ज्ञानं कृतयुगे स्थितम्। केिचित्तदनन्यथाभूतं ग्वेल त्रेतायां द्वापरे ,' स्युक्तरीत्या तत्तत्कर्मानुरूपमतिविल