पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतिन्यायापेतं जगति विततं मोहनमिदम् तमो येनापास्तं स हि विजयते यामुनमुनिः ।। २ ।। खपक्षसैक्षेपः अशेषजगद्वितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थः ।। ततोपि पक्षत्रयोफ्न्यास इति निर्वाहो वरम् । कस्यचिन्मतस्यार्थसिद्धत्वादवान्तर विभागस्य कल्प्यत्वोपपत्तेः ।

  • इति ? शब्दः पक्षत्रयस्वरूपपरः ।

अथ तन्निराससंक्षेपः। श्रुतिन्यायापेतमिति । श्रुतिः-अमाणम् । तदनुग्राहकः तर्क:-न्यायः । तन्मतसाधकतर्कानुगृहीतं प्रमाणं नास्तीत्यर्थः । यद्वा श्रुतिन्यायापेतम् तन्मतं प्रभाणतर्कविरुद्धम् । बाधकतर्कानुगृहीतप्रमाणमस्तीति भाव । तन्निरासे किं कारणमित्यत्राह जगतिवितमिति। श्रुतिन्यायार्पतमिति प्रसिद्धत्वान्न तन्निरासे थत्नः कार्य इति चेतवाह मोहनमिदं तम इति । तमः- यथार्थज्ञानावरणम् । मोहनम् अपस्मार्थे' सम्यक्तधीहेतुः । अपास्तम्-दूरत उत्सरितम् ।इत्यार्थः परमतनिरासः । स हीत्यादिना गुरूपासनमुक्तम् । ' “जयत्यतिबलो राम' इतिवत् स हि विजयत इत्युक्तम् । अनेन प्राकरणिकार्थस्य सांप्रदायिकत्वमुतं भवति । एवमार्थ स्वपक्षस्थापनपरपक्षप्रतिक्षेपसंक्षेपं कुर्वत, देवतागुरूपासनरूयोभयविधं मङ्गलं श्रौत माचरितं भवति । तथा पूर्वैरनुष्ठितम् *** नमस्कृत्य हृषीकेशम् " **नमो भगवते तस्मै व्यासाय ? इत्यादिषु । तथा च श्रुति “यस्य देवे ?' इत्यादि ।॥ २ ॥ अथ प्रथमश्लोकार्थमीषद्विस्तरेण वदन् प्राकरणिकमर्थं प्रतिजानीते सत्र माणम् अशेषजगदित्यादिना । 'श्रयते नित्य'मिति व्युत्पत्तिसिद्धेन श्रतिशब्देन वेदस्यापौरुषेयत्वान्निर्दोक्त्वमभिप्रेतम् ! निकरशब्देन अधीयमानकृत्स्नशास्वार्थपर्य लोचनं विवक्षितम् । तत्राप्यनन्यस्रपरभागसिद्ध इति दर्शयितुं शिरश्शब्दः । वक्ष्व भाणाभिप्रायेण “अयमर्थ' इत्युक्तम् । समधिगतः - सम्यगधिगतः, अनधीत १. अपार्थे-पा० 1. रामा. सु. ४२ स. ३३ श्लो. '. भार. १-१-२६. 3. भा. १-१-३.