पृष्ठम्:वेदान्तकल्पतरुः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
तत्वंपदार्थयोर्यथाक्रमं शास्तलोकाभ्यां प्रसिद्धिः

विवदमानानामप्येकमालम्बनमविर्गीतम् । अचापपत्तिमाह विरुद्धा होति । विप्रतिपतिशब्दावयवप्रतिपतिशब्दार्थस्य ज्ञानस्य सालम्बनत्वात् यत्किञ्चि दालम्बनं सिद्धम् । वीत्युपसर्गप्रतीतविरोधवशाच त्तदेकमिति सिध्यति । एकार्थपनिपाते हि धियां विरोध: । अव वैधम्येंदाहरणमाह न हीति ।४० साधारणथर्मिस्फुरणे ऽपि न शास्त्रार्थस्य बुद्धिसमारोहेो न हि ६२ । १० साधारण: शास्त्रायेस्त चाह तस्मादेते । यस्माद्विप्रतिपतिरेकालम्बना यतश्चैकस्मित्रालम्बने पूर्वधीविषय निषेधेन विस्टुधीरुदेति तस्मात्प्रतिये। गितया विप्रतिपत्येकस्कन्धत्वेन तत्त्वम्पदाथैतदेकत्वप्रतीतिलेकशास्त्राभ्यां सर्वरेष्टव्येति । तर्हि क विगानमन्त प्राह तदाभासत्वेति । लाका यत्तिकादीनां सा प्रतीतिराभास वक्रत्वप्रतीतेश्च गैौणत्तायां तथा त्वंपदार्थधिये ऽसङ्गसान्यालम्बनत्वे च विगानमिति । त्वंपदार्थविप्रतिपत्तिप्रदर्शनस्य+ वाक्यार्थविप्रतिपत्ता पर्यवसान माह श्रत्रेति । देहादिक्षणिकविज्ञानपर्यन्तानां चैतन्यं चेत्तनत्वमात्म. त्वमित्यर्थः । भाक्तवात्मेति-पचेत भेत्कुत्वं किं विक्रिया उत्त चिदा त्मत्वम् । । कर्तृत्वपदादविशेषादित्याह कर्तृत्वे ऽपीति । नादय द्वितीयं प्रत्याह प्रभाक्तृत्वं ऽपंत् ि । सक्रियत्वरूपभात्कृत्वाभावे ऽपां त्यर्थः । सांट्या हि जननमरणादिनियमाद् निर्विशेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे । भिन्नानां च कुम्भवद्विनाशजाडग्रापतिरता न नित्य तत्पदार्थकतेति । अथ वा मैवानुमयि भेदादनित्यतात्मभेदाभ्युपगम एव ब्रह्मात्मेकत्वविरोधीत्याह अद्वैतेति । नाकायतिकादिनिरीश्वरमतानुभाषणे नैव तत्पदार्थईश्वरे ऽपि विप्रतिपत्ति : सूचिता ऽत्स्तादृशब्रह्मात्मैकवाक्रया थेपि विप्रतिपतिरथैद्युक्तत्याह त्वंपदार्थेति । वेदप्रामाण्यवादिने मीमांसकाटय: । शरीररादिभ्य इति शरीरादिशून्यपर्यन्तेभ्य इति जीवात्मभ्य इति कर्तृभात्कृभ्य: केवल्लभेत्तृथ्य इति स्वाभावि कमस्येति नैयायिकादिमतेनेत्यर्थः । युक्तिवाक्येत्ति भाष्यस्थत चच्छब्दस्य प्रत्येक युक्तिवाक्याभ्यां संबन्धीकरोति युक्तीति । आत्मा स


  • विप्रतिपत्तिदर्शनस्येति = पुः पा

५८