पृष्ठम्:वेदान्तकल्पतरुः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तदस्त्वमेति । तत्त्वमसिवाक्ये त्यदस्य प्रकृत्सच्छन्दवाच्यब्रह्ममयराम शेिनस्त्वंपदेन सामानाधिकरण्यादित्यर्थः । ननु ब्रह्मात्मकत्वस्य वाक्या यस्याऽप्रसिट्टत्वेनाप्रतिपाद्यत्वादेये पदार्थप्रसिद्धिप्रदर्शनमनुपयेगीत्याशङ्कयाह तस्मादिति । पदार्थयेारवधृत्तयेास्ताभ्यां गृहीत्तसंबन्थपदद्वयसमभिव्याहा रादपूवा वाक्यार्थः सुज्ञान इत्यर्थः ।

एवं तावदायात्ते वाक्यात्यदलश्च प्रसिटेन्ब्रह्मण: शास्त्रेण शक्य प्रतिपादनत्वसम्बन्धं सामथ्र्याऽऽसाधारणरूपविषयत्वं समाधातुमातिपतत्याह ६१ । ३० श्रालेप्तेति । ब्रह्मण आत्मत्वेन लेाकप्रसिद्धाभावाद्वाक्यीयप्रसिद्धिरनूद तइत्याह तत्त्वमसीति । ननु तृतीयाया इत्यंभावार्थत्वं विह्वायात्मत्वेन हेतुना ब्रह्म यदि लेनाके प्रसिंटुमात्मा च ब्रहत् ित्वयैवेक्तित्वादिति व्याख्या यत्तां तदा हिँ लेनाकशब्दा स्रष्टार्थः स्यात् । उच्यते । तत्पटायेमावस्य प्रसिट्टिस्तदा ऽनूदिता स्यात् । तस्याश्चाजिज्ञास्यत्वं प्रति न हेतुत्वम् । ज्ञाते ऽपि पदार्थ वाक्यार्थस्य जिज्ञासापपत्तेरिति । स्यादेतद्यदि ब्रह्मात्म त्वेन प्रसिट्टमिति भाष्यमनुपाश्नम् । न हि महावाक्ये ब्रह्मानवाटेनात्मत्वं विधीयते किं तु लेनाकसिट्टर्जीवानुवादेनागममाचसिट्टब्रह्मत्वम् अत श्राह अभेदविवक्षयेति । अन्यच हिँ वाक्यार्थेबेोधात्तरकालं पदार्थानामुद्देश्ये पादेयभावे न व्यावत्तैते अच त्वखण्डवाक्यार्थसाक्षात्कारे स बाध्यतइति दद्योत्तयितुमात्मपदे प्रयेाज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयुक्तमित्यर्थः ।

ननु विस्टा प्रतिपत्तिर्विप्रतिपत्ति: सा च वस्त्वभावसायिकेत्ति कथं 9 । २४ विषयलाभस्तचाह तदनेनेति । न विस्टुप्रत्ीतिमाचेणाभावावगमः किं त् प्रमाणमलतया ऽत: साधकबाधकप्रमाणभावे विप्रतिपत्ति: संशयर्बौजमि त्ययः । ननु साथारणाकारदृष्टा सराया न त्वह वाणकावज्ञानास्यरभाक्रा दावस्ति साधारणा धर्म इत्याशङ्क विप्रतिपत्त्यन्ययानुपपत्या तं साथयति विवादाधिकरणामिति । देह आत्मा इत्यादिविवादाश्रये धर्मौ पर ग्व्यावृत्ता हिमास्पदं सर्वतन्त्रेष्वभ्युपगत इति मन्तव्यम् । तच हेतुमाह अन्यथेति । श्राप्रयशब्दा विषयवाची । भित्रविषया विप्रतिपत्तये न स्यरते


प्रकतेति नास्ति २ पु