पृष्ठम्:वेदान्तकल्पतरुः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
ब्रह्मास्तित्वप्रसिद्धिप्रदर्शनम् ।

माह अविद्यापाधिकमिति । अविद्याविषयीकृत्वमित्यर्थः । शरी ति । शक्तिज्ञानाभ्यां कारणं लक्ष्यते । ये हिं जानाति शक्रोति च स करेति नेतर इत्यनुविधानादित्यर्थः ।

सदेवेत्यादिवाक्यात्प्रसिद्धिमुक्का पदादपि सेोच्यतइति वकुं पृच्छति कुतः पुनरेिति । वाक्यात्प्रसिद्धस्यैव पुनरपि कुत्ता हेत्वन्तरात्प्रसिििर- ६० । २२ त्यर्थः । ननु बृहतिधातुरतिशायनेव तामापेतिकं तु तद्बृहत् कुम्भ इतिवद् नेत्याह अनवच्छिन्नमिति । प्रकरणादिसङ्गेचकाभावादित्यर्थः । पदान्तरं साक्षान्नित्यत्वादिबेथक् + नित्यादिपदम् । उक्तविशेषणानामन्यत्तमेनापि रहितस्य न महत्त्वसिट्टिरते ब्रह्मपदाटुक्तवस्तुसिट्टिरिति । तत्पद्ाथेयस्य शुद्धत्वादेरिति समानाधिकरणे षष्ठा जीवस्य हि विशुद्धत्वाद्येव तत्पदेन समप्यैते न पदार्थान्तरमिति । प्रसिद्धिर्हि ज्ञानं ज्ञातारमाकाङ्कत्ति तेन व्यवहितमपि सर्वस्येत्येतदस्तित्वप्रसिद्धिरित्यनेन संबन्थनीयम् । तया सति प्रतिज्ञाविशेषणं सत्कंमुत्तिकन्यायं दद्यातयिष्यति न तु सर्वस्यात्मत्वा दिति हेतुविशेषणं वैयथ्र्यदित्यभिप्रेत्याह सर्वस्येति । पांसुमन्ता पादै। यस्य स तया । हलं वहर्तीति हालिक: । सर्वस्य ब्रह्मास्तित्वप्रसिद्धिः । सर्वे हि तत्प्रत्येतौति साध्यहेत्वारविशेषमाशङ्काइ प्रतीतिमेवेति । अहं न नास्मीति प्रत्येतौति येजनायाम् अस्तित्वं न सिध्येत । असत्वनिषेधे ऽप्यनिर्वाच्यत्वस्यानिवारणात् । अतेा ऽहमस्मीति न प्रत्येतीति येाजनैव अहमिति प्रतीतेरहङ्कारमाचविषयत्वानात्मप्रसिद्धिः सिध्येदिति शङ्कते नन्वहमिति । क्ऋजुयेोजनायां ह्यव्याप्यादव्यापकप्रसञ्जनं स्यान्न हि प्रसि- ६१ । ११ टुभावा नास्तित्वप्रतीत्या व्या: । सुषुप्रै विश्वाभावप्रतीतिप्रसङ्गात् । तन्मा भदिति व्यवहितेन संबन्धयति श्रहमस्मीति न प्रतीयादिति । शङ्कितुरनुशयमपाकरोति अहङ्कारास्पदमिति । प्रहमिति प्रतिभासस्य चिदचित्संवलितविषयत्वमध्यासभाष्ये समर्थित्वम् । तथा चाहमिति प्रतीति रात्मविषया ऽषि । अत आत्मप्रसिद्धाभावे ऽहमिति प्रतीत्तिर्न स्यादित्यर्थः ।


नात्य म + कुम्भवदितोति ३ पुः पा