पृष्ठम्:वेदान्तकल्पतरुः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

५९ । ३ च्छाया विषयसैान्दर्यलभ्यत्वात्किं तत्कर्तव्यतेायदेशेन तचाह इच्छानिभेः नेति । ज्ञातुमिच्छा हि सन्दिग्धे विषये निर्णयाय भवति निर्णयश्च विचा रसाध्य इत् ितत्कर्तव्यता ऽर्धाङ्गम्यतइत्यर्थः । आर्थिके चास्मिन्नर्थे कर्त्तव्यप दाध्याहारः । प्रैत्तिस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्ता इत्येष एव । तथा चाथिकारार्थत्वमष्यशब्दस्य निषेद्धं ज्ञानेच्छा जिज्ञासाशब्टार्य इत्युप पादनेन न विरोध इति । ननु धर्मग्रहणाद्विर्थौनामर्थविवदता त्च कृता न वेदान्तानाम् । नेत्याह धर्मेग्रहणस्येति

उपलक्षणतया वेदान्तानामथैर्विवदताप्रतिज्ञावद्विचारप्रतिज्ञा ऽपि तचे वास्त्वित्याशङ्कापरि प्रतिपादनाऽदर्शनान्नेत्याह यद्यपीति । ब्रह्मविचारप्रति ज्ञायास्तच सम्भवमङ्गीकृत्य परिहार उक्तः । इदानीं सम्भव एव नास्तीत्याह नापीति । अविरक्तस्य ब्रह्मविचारे प्रवृत्त्ययेागादित्यर्थे । ब्रह्ममीमांसार मभायेति प्राचा तन्त्रेणागततेाक्ता । नित्यादिविवेकानन्तर्यायेति । तचत्यप्रयमसूचेणेहत्यप्रयमसूचस्य" ! यष्मदस्मदित्यादिना ह्यहंप्रत्यये जीवस्य प्रसिद्धेरसंसारिब्रह्मात्मत्वस्य चाभावाट् विषयमाचितिपे । अच तूपेत्य ब्रह्मा }} इति । संमुग्धप्रसिद्धस्य जिज्ञास्यत्वसम्भवादालेपायेगमाशङ्कयाह निश्चय ज्ञानेनेति । अनिश्चायकत्वं तु वेदान्तानामयुक्त निर्देषत्वादित्याह , ॥ १५ अग्रपैारुषेयतेति । निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणा विष यद्यपि निद्वेषे वेद्धस्तथापि सामान्यता दृष्टनिबन्धनवचनव्यस्याभासप्रतिबद्धः संदिग्धार्थः स्यादते विचारात् प्रागापात्तप्रसिद्धं दर्शयन्नप्रसिद्धत्वपदेोक्त देोषमुद्धरति प्रागापि ब्रह्ममी मांसाया इति । भाष्ये ब्रह्मास्तित्वप्रतिज्ञा भाति| कथं प्रतीतिपरत्वव्या ख्येत्याशङ्क प्रत्यायेनवा प्रत्ययलक्षणमाह अत्र चेति । मुख्यार्थपरिग्रहे बाधमाह तदस्तित्वस्येति । विमशे संशये । देहाद्यभेदेनेति भेटाऽभे दमत्तेन शङ्का । तत्त्वमसिवाक्यनिर्विष्ट**तत्पदलक्ष्यप्रसिद्धिमुवा वाच्यप्रसिद्धि


सूत्रस्यागत्ततेाक्तेति ३ पुः पा वेदानामिति ३ पुः पाः । $ प्रागपीति २-३ पुः नास्ति । | ब्रच्मास्तित्यं प्रतिभातीति २ पुः पा । वा प्रत्ययनेति ३ पु- प्रा- । निविष्टति २ पुः । निर्दिष्टेत् ि३ पुः पा• ।