पृष्ठम्:वेदान्तकल्पतरुः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
ब्रह्मजिज्ञासेत्यच षष्ठीसमास: । जिज्ञासाशब्दार्थ: ।

जघन्य: । ते: रहितस्य संबन्धिमाश्वस्य संबन्धे जघन्य: सन प्रथम इति बझल्पनं व्याहत्तमित्यर्थः । कर्तृकर्मणाः कृतीत् िकृदद्यागे कर्मणि षष्ठीस्मरणा द्वाच्यं कर्मत्वं जिज्ञासापदस्य चाकारप्रत्ययान्तत्वात् कृदद्याग: । यस्तु कर्मणि चेति कर्मणि षष्ठया समासप्रतिषेधः स च उभयग्रा कर्मणीति या कर्तृकर्म सामब्रह्मकर्मत्वमेवेोपादीयते न कर्तृगते ऽतिशय इत्युभयप्राप्यभावात्कर्तृकर्मणे। कृत्तीत्येव षष्ठी । तेन ब्रह्मजिज्ञासेत्युपपत्र: समास इति ।

भाष्ये प्रत्यक्तनिद्वैशेा न युक्त:* शाब्टत्वात्कर्मत्वस्य तचाह प्रत्यक्षेति। ५७ अविरुद्धमपि परोक्षत्वं व्याख्येयप्रत्यक्षत्वस्य प्रतियेागित्वाइख्यात्तम् । परमते क्रमेत्वस्य नाच्वणिक्रत्वं चरमान्वयप्रसञ्जनार्थम् । नन्वयुक्तमपि ज्ञानस्येच्छा विषयत्वं सैाचजिज्ञासापटात्प्रमीयताम । न । न्यायसचे उपदेशमावेणाऽवि श्वासादित्याह नांते । साक्तत्वकारसाधनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फलविषयत्वादिच्छाया इति हेतुरयुक्ता व्यधिकरणत्वात्तचाह तदुपायामिति । फलेच्छाया एवेपिायपर्यन्तं प्रसरादविरोध इत्यर्थः । भवतु ब्रह्मविषया ऽवगतिरिति । स्वरुपावगति: स्वविषयव्यवहारहेतुत्वेन तद्विषयेता । ब्रह्मणेपि धर्मवदसुखत्वान्न तटवगतिः पुमर्थ इत्याह एवमपीति । श्रुतिस्वानुभवावगतनिर्युःखानन्दमभिप्रेत्य परिहारे। ब्रह्माचगतिहीति । प्रतिभान प्रतिभासमान : । श्रथ्येमानत्वात् प्राष्टयमानत्वात् । अविद्या निवृतिर्न स्वरूपा- |ऽवगत्या नित्यनिवृत्त्यापातादपिं तु वृत्तित्त इत्याह आवि द्यादीति ।

यदायैन्याख्याय सूचत्तात्पर्यमाह तस्मादित्यादिना । विग- ५८ २२ लितदुःखेति वृत्तिव्यक्तस्वरुपाभिप्रायम् । सूचस्यानुवादत्वव्यावृत्तये त्तव्य प्रत्ययमध्याहरति एाषेितच्यामिति । किमिति ज्ञानमेषितव्यं वेदान्तेभ्य शव तत्सिद्धेरिति न । सन्टेहादिना प्रतिबन्धादित्याह तच्चानि । नन्वि


  • ब्रह्मस्वरूपेति २ पु- पाः ।

$ संदेहादिप्रतीति ३ पुः पा• ।