पृष्ठम्:वेदान्तकल्पतरुः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

शेषवाचिना हिरण्यशब्देन समस्यते कुण्डलहिरण्यमिति । तथा ऽर्थशब्दा दिनापि ब्राह्मणायं पयः इत्यादि द्रष्टव्यम् । कात्यायनेन त्वयं समास प्रकृतिविकृत्योर्नियर्मित: चतुष्टौ तदर्थमाचेणेति चेत्तर्हि सर्वच प्रसङ्गे ऽवि शेषात् प्रकृतिविकृत्येरिति चेदश्वधासादीनामुपसंख्यानम् इति । एवं ५ । १४ चार्थत्प्रस्तुते तन्निषेधसिद्धिरित्याह प्रकृतीति । इत्येवमादै ब्रह्मजि ज्ञासेत्येवमादावित्यर्थः । नन्वश्वार्था घासेो ऽश्वघास इत्यादावप्रकृतिवि कारे ऽपि तादथ्येसमासेा दृष्ट इत्याशङ्कय कात्यायनेनैव समासान्त्रमुपसंख्या तमित्याह अश्वघासादय इति ।

ननु षष्ठीसमासाभ्युपगमे ब्रह्मणे जिज्ञासाव्यावर्त्तकत्वेन गुणत्वात्प्रथा नपरिग्रह इति भाध्यस्थप्राधान्यभङ्गस्तचाह षष्ठीसमासे ऽपीति । ब्रह्माज्झ वेदत्याग: । प्रतिपत्तै विशेषणत्वेनानुबध्यत्नइत्यनुबन्ध: । स्वस्त्र पेण निङ्खपित्तायां जिज्ञासायां पश्चात्संबन्धिन्यपेक्षता ब्रह्म च. ज्ञानद्वारा जिज्ञा सारूपनिरूपकमिति प्रथमेदित्ताकाङ्गावशेन ब्रह्मजिज्ञासाया: कर्मत्वेन संब थ्यते न तु संबन्धिमाचत्येत्यर्थः । जिज्ञासाज्ञानयेषियाधीननिरूपणं ५६ । १६ वैधम्र्यदृष्टान्तेन प्रपष्यति न हीति ।

४२ संबन्धित्वेन निर्टिश्यत्पाम् । न । निद्वैिष्टकर्मलाभे कल्पनानुपपत्तेरित्याह नन्वित्यादिना । संभमन्त्स्य ते संबद्धं भविष्यति । ननु श्रुत्कर्मत्यागा ऽयेोगे स्थिते कथं शेषष्ठौ शङ्कतइत्यत आह निगूढाभिप्राय इति । प्रमाणादिबहुश्रातत्वसिद्धिरित्यभिप्रायस्य निगूढता । ननु ब्रह्मसंबन्धिनी जिज्ञासेत्युक्त कर्मोऽनिटेंशादनिरूपितरूपा जिज्ञासा स्याद् नेत्याह सामा न्येति । बहुप्रतिज्ञानां प्रैत्तित्वलाभात्कथं प्रयासवैयर्थेन परिहारस्तचाह निगूढेति । एकस्यापि प्रधानस्य श्रौतत्वं वरं न तु गुणानां बहूनामपीति । ५9 । ५ वाच्यस्येति । शब्दापात्तत्वेन साक्षात्संनिधि : । प्रथ्यमापेक्षितस्येत्याकाङ्क । प्रथमसंबन्थार्हस्येति याग्यता । एतैर्युक्तस्य कर्मत्वस्य संबन्ध: प्रथमः सन्नपि


द्रम | श्रात्तत्वादिति २ पुः पा• । + भवत्विति पाठः ३ पु $ बहुप्रतिज्ञानां श्रेतत्वादिति ३ पु. पाः ।