पृष्ठम्:वेदान्तकल्पतरुः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
ब्रह्मजिज्ञासेोट्यप्रकाराप्रदर्शनम् ।

उक्तपरिभावनाया इहामुचाथैभेोगविरागहेतुत्तामाह ततेा ऽस्येति । ५-२ ! १६ अनित्यसंसारस्य किं चिदधिष्ठानमस्तीति इयान्* विवेकेा न तु ब्रहोति । तदुक्तम् ईदृशादिति आभागे। मनस्कार: । आदर इति यावत् । अतदा त्मिका। वैराग्यस्य शमादिहेतुतामाह तत इति । ज्वाला जटा! अस्य सन्तीति तथेक्ति: । अद्वैव तत्त्वविषया वित्तमस्य न गवादीति तथा ऽभिहित: । मेचेच्छा भवतु कुत्तस्तावत्ता ब्रह्मजिज्ञासा अत्त आह तस्य चेति ।

नित्याऽनित्यविवेकादिहेतुत्वस्यायशब्टादवगतेः किमत्त:शब्देनेत्या शङ्कय नानेन जिज्ञासां प्रति साधनकलापस्य हेतुत्वाच्यते किं तु तत्स्वरुपा सिट्टिपरिहारहेतुरभिर्थीयते इत्याह श्रत्रैवमित्यादिना । शल्कं शकलम् । , । १८ शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्कवदित्यस्य नारं स्पृष्टा ऽस्थि सस्नेहं सवासा जलमाविशेदित्यागमविरोध : । कृतकत्वानुमानानुगृहीत्तात्तदद्यष्यति वाक्याद् न्यायहीनम् अपामेत्यादिवाक्यमायेतिकामृतत्वादिपरं व्याख्येयमित्याह दयि तेति । यत्त्वभिहितं भास्करेण | नित्यानित्यविवेकादेरप्रकृत्त्वान्न तदान न्तयैमयशब्दाष्ट। ऽत एव कर्मणां क्षयिघ्णफलत्वं ब्रह्मज्ञानस्य च मेक्तिहें त्त्वमत:शब्टेन न परामा यक्तमिति तं भाष्यभावव्याख्यया ऽनकमपते अत्र चेति । तर्हि सकला वेदान्ताः परामृश्येरनु नेत्याह येाग्यत्वादिति । अयशब्दात्क्तहेतुत्वसमर्थनयेोग्यत्वादित्यर्थ हेतुमट्ब्रह्मजिज्ञासाया हेतूनां नित्यानित्यविवेकादीनां सूचकारस्य बुदुिस्थत्वात्तदानन्तर्यार्थत्वमथ शब्दस्य युक्तमेव * ।

चतुर्थौसमासाभावे हेतुमाह ताद्दथ्र्येति । पाणिनिः किल चतुर्थौ ५ । १३ तदर्थार्थबलिहितसुखरतितैरित् ितादथ्र्यसमासं सस्मार । चतुष्टर्यन्त शब्दस्तदथैवचनादिभिः शब्दैः समस्यते । चतुथ्र्यन्तशब्दार्थस्तच्छब्देन परामृश्यते । त्स्मे इदं तदर्थम् । यथा कुण्डलाय हिरण्यमित्यच कुण्डलं चतुथ्र्यन्तशब्दार्थस्तच्छेषेो हिरण्यं तच कुण्डलशब्दश्चतुथ्र्यन्त: कुण्डल


इयान् इति ३ पुः नास्ति जटाकारा डूति ३-२ प• पा | यनु भास्करेणेत्ति ३ पुः पाः । भूकमेत्रेति २ पुः पा + एताट्टशादिति म. भा• ए. पाठ । $ तथेत इति ३ पु- णाः । ४१