पृष्ठम्:वेदान्तकल्पतरुः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

मुपासीतेत्यादावारोप्यस्यापि* विधेयर्थीविषयत्वादित्यर्थः । एवं क्रमप्र

ब्रह्मर्थौर्न नियेोगेन थर्मबुद्धेरनन्तरा ।
त्क्रमे मानहीनत्वात् स्नानभुञ्जयादिर्थौरिव ।

५१ ! १६ नित्यानित्यवस्तुविवेक इति भाष्यमातिपति ताद्विषयश्चेदिति । अनित्याद् ब्रह्मणे विवेकः किं निश्चय उत्त ज्ञानमाचम् । आदयं दूषयति कृतामिति । द्वितीये विपर्यय: संशये वा । नाद्य: । तत: शास्त्रप्रवणे प्रवृ त्ययेोगात् । न द्वितीय: । प्रपञ्चाऽनित्यत्वानिश्चये त्द्वेराग्याऽयेगादित्याह । निश्चय व विवेकः शास्त्राऽनारम्भ: । इदं नित्यमिदमनित्यमित्यनिश्चयात् । आत्माऽनात्म समुदाये नित्यत्वमनित्यत्वं च स्ते धर्म तयेश्च धर्मिभ्यां भवितव्य मित्येतावन्माचं निश्चितम् । यद्यपि घटादेरनित्यत्ता ऽवथारिता तथापि सकलानात्मस नावधारितेति । नित्यत्वस्य व्याख्या ऋतामिति । उक्त विवेकस्य प्रये॥जनमाह तथा चेतेि ।

सत्याऽसत्ययेरुपादेयाऽनुपादेयत्वे हेतुमाह तदेतेष्विति नित्यमुपादेयं दुःखत्वादनित्यं त्याज्यमित्यर्थः । दृष्ट ऽनुभव उपपत्तिस्त्वदृष्ट । विर्गीतं सदधिष्ठानमसत्यत्वाद्भन्धर्वपुरीवद् इत्यादिव्यायसिद्धिमाशङ्कग्राह न खल्विति । न चेयता विवेकस्य स्वरसत उदये शास्त्रविफलता सगुणनिर्गुण विकेकाखण्डसमन्वयादेरसिद्धेरिति । न नित्यादिविवेकमाचं वैराग्यहेतुः किं तु तदभ्यास इत्याह अथास्येति । अस्य पुरुषश्रेष्ठस्य संसारसमूहे ऽनित्यत्वादि विषयं प्रसंख्यानं सन्ततिस्पावर्त्तते इत्यन्वयः । श्रवीचिः नरकविशेष । ५२ । ११ जायस्व म्रियस्चेति । पुनः पुनर्जायते म्रियते चेत्यर्थः । क्रियासमभिहारे लेनाडिति पैौनःपुन्ये सर्वलकारापवादेन लेाट: स्वादेशस्य च विधानात् । आरभ्य ब्रह्मलेकिमर्वीचिपर्यन्तं जननमरणाभ्यामावर्तमानं क्षणाद्यवान्तरसर्गपर्यन्तै: कालैः संसारसागरस्येार्मिभूतैरनिशमूह्यमानमितस्ततेो नीयमानमात्मान मन्यं च जीवसमहमवत्नावश्येति येजना ।


सरस्वत्वा श्रारोपितस्यापीति २ पुः प्रा * इदं नित्यमित्यनिश्चयाटिति २ पु-या

  1. आहारात्राढावान्तरसर्गपर्यन्तेरिति ३ पुः णाः । $ सागरस्येति २-३ पुः नास्ति । १-५ पु' तथा।

पाठस्य दृष्टत्वाद्रर्थसामञ्जस्याच्चेरि तथेत्र निवेशित्तम् । मूले यि अयमेव णाठः प्राय उपलभ्यते ।