पृष्ठम्:वेदान्तकल्पतरुः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

भाकुरिति पत्ते मूलं युक्तिवाक्ये अन्यच तदाभासाविति । अनर्थे चेया ६३ । १६ दिति भाप्याथैमाह श्रापि चेति । भाष्ये तर्कस्य पृथगुक्तवेंटान्तमी मांसा किं न तकै: । नेत्याह वदान्तमामासात । अयंापांतरनुमान चाच तर्वे ऽभिमत: तट्रपा वेदान्तमीमांसा तस्या अविरोधिन: प्रतिलि ङ्गादयस्तातीया: पाञ्चमिक्राश्च श्रुत्यर्थाट्येा वेदप्रामाण्यपरिशेाधकाः कर्ममी मांसायां विचारिता: । वेदस्य प्रत्यक्षादीनां त्तदर्थादीनां* च लक्षणादीनि न्या यशास्त्रैबैिचारितानि । स्मृत्यादिभिश्च वेदानुमाने ऽनुमानचिन्तापयेग: । तेन विहितजातिव्यक्तिपटार्थविवेके वेदस्वरूपग्रहणे च न्यायशास्त्रस्यापयेग: ! सर्वे स. २ अधि. २

६४।१
जन्माद्मस्य यतः ॥ २ ॥

वमिति । सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्भे त्तमुपजीव्येत्तरविचारप्रवृत्तहेतुहेतुमलक्षण: संबन्ध इत्यर्थः । प्रथमसूचेण द्वितीयसूचस्थादेतेपलच्तणां सङ्गतिमाह एतस्येति । मुमुतुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचार: कत्तेव्य इति प्रतिज्ञायां ब्रह्मस्वरूपविचार वत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रयमं ब्रहीव विचा ते ऽत्त प्राह श्रत्रेति । प्रच यत्ता वेत्यादिवाक्यं ब्रह्म नक्षतयति उत नेति लक्षणस्य लेाकप्रसिद्धप्रसिद्धिभ्यां विशये पूर्वपक्षमाह तत्र यदद्याव दिति । पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तचत्यब्रह्मलतणनिरूपकत्वाच्च तदीयमेव मुमुदवभिलषितमेाच्तलाभः प्रयेजनमिति न पृथग्वक्तव्यम् ।

त्र्प्राक्षेपे चापवादे च प्राप्त्यां लक्षणाकर्मणि ।
प्रयोजनं न वक्तव्यं यञ्च कृत्वा प्रवर्तते ॥ इति ।

यच पूर्वाधिकरणसिद्धान्ताचेपेण पूर्वः पत: तचापिकी । यच तु पूर्वाधिकरणपासिद्धान्तेन पूर्वपक्ष: त्तचापवादिकी सङ्गत्ति : । प्राणिस्तदर्थचिन्ता


+ अत्र प्रथमे जिज्ञासाऽधिकरणे १ मूत्रम्-अथातो ब्रह्मजिज्ञासा १ इति । यहोतमिति ३ यु. या. । | परिद्धारादिति ३ युः पाः ।