पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्र्प्रवतरगाग्रतन्थे अध्यासानुपपतिपूर्वपक्षोपपादनम्।

तीति । युक्तमिति निर्देशात् पूर्वस्यैव सिद्धान्तत्वं व्यावर्तयति अत्र चेति । ननु पुरुषान्तरवचनेा युष्मच्छब्दः कथमचेतने देहादै प्रयुक्ता ऽत्त प्राह इदमस्मदिति । नन्विदङ्कारप्रयेोगेपि प्रत्यक्परागभावेन भवति भेदप्रतीति एते वयमिति तु सामानाधिकरण्यं गैोणं तया त्वङ्कारप्रयेागे ऽपीति न वि- शेषः कश्चिदत आह इति बहुलं प्रयागदर्शनादिति गेोणत्वमविशिष्टं तथापि विरलप्रयागत्वात् स्फुटं त्वमहमिति सामानाधिक रण्ये गेोणत्वं ततस्तत्र भेदं तिरोदधीतेत्यत्यन्तभेदसिद्धि: । इमे वयमिति तु बहुलप्रयेागत्वेन निरूढमिति तिरोदर्थीत्त भेदमते नात्यन्तभेट सिद्धिः । दृश्येते च लाक्षणिकत्वाविशेषे ऽपि प्रयेोगब्बाहुल्याबाहुल्याभ्यां निरु ढसांप्रतिकते यथा पटः शुक्रे रथाङ्गनामा चक्रवाक इति । प्रयुञ्जते बहुलं वेदाश्च कवयश्च अयमहमस्मीति एते वयमिमे दाराः कन्येयं कुलर्जीवित मित्यादि । न सहानवस्यानं दृष्टान्ते विवतितं दाष्ट्रान्तिके त्तदभावात् किं त्वन्योन्यात्मना ऽस्फरणमित्यभिप्रेत्याह परस्परेति । ननूनकादेः प्रकाशे ऽप्यस्ति तमस्त्वारोप: तचाह न हीति । समुदाचरन्त्यै भेदेन भासमाने वृत्तो वने ययेास्ते तथा । उनकादेरविवेक्रादारेशप इत्यर्थः । इत्तरेतर भावानुपपतिर्नामेतरेतरभावप्रतीत्यनुपपतिर्विववित्ता तन्माचानुपपतिसाधने ऽध्यासवादिनं प्रति सिंट्टसाथनत्वादित्यभिप्रेत्य दृष्टान्ते स्थित्वा वक्ति परस्प रात्मतया प्रतिपत्तुमिति । इतरस्येतरच भाव इति येाजने धर्मिणारि संसर्गाध्यासनिषेधः स्यात्तथा च सिद्धसाथनं ताटात्म्याध्यासाभ्युपगमात् तत्रि- वृत्त्यर्थमाह इतरेतरत्वमितेि । विनिमये व्यत्यास: । रूपवत इति । गगनस्य तु स्वगत्सवितृकरादिप्रतिबिम्बनद्वारा सलिले प्रतिबिम्बित्तत्वविभ्रमः। तत्तश्च रूपबत्त एव प्रतिबिम्बभाव इति व्यग्रेर्न व्यभिचार । आत्मनस्तु नास्ति प्रतिबिम्बित्तत्वभ्रमकरं किं चिदित्यर्थे क्यारोपेण प्रतिबिम्बभावेन वा दृष्ट इह प्रतिबिम्बभावे निरस्ते आरोप शिष्यतइत्याह पारिशेष्यादिति । अध्यासानुपपतिमुवा तदभावेाप संहारार्थमत्तास्मत्प्रत्ययेत्यादिभाष्यम् । अथ वा ऽहं मनुष्य इत्यादिप्रतीता वतस्मिंस्तत्प्रतीतित्वस्याध्यासलक्षणस्याभावे उत्ते लच्याध्यासरूपत्वस्याभा वप्रदर्शनार्थे विषयविपर्ययेणेति । विषये चेत्तन: तस्य विपर्ययश्चेत्त न्यमु । इत्थम्भावे तृतीया । चिदात्मन ऐक्यारोपे हि विषयस्य चेतनत्व ३ । २ ४ । ११