पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.१
 

मिव भवतीति । तथापीति भाष्यसूचितामध्यासाभावहेतोर्विवेकग्रहस्याि ४ । २२ द्धिमाह इदमत्राकूत "मित्यादिना । यथा श्रुत्यादिष्वात्मत्तत्वं गीयते तथा ऽहमित्यनुभवे यदि प्रकाशेत् न त्वेत्तदस्तीतेि येोजना । परामर्शा मध्ये निर्देश: । क्रियासमभिहारः पैौनःपुन्यम् । दर्शनीया सुन्दरी। न त्वेत्तदस्तौति यदुक्त तत्प्रपञ्चयति श्रहमनुभवस्त्विति । उपप्रवेा विय यैसेो ऽस्य नास्तीत्यनुपश्वा इमनुभव: कथं विपर्यासशून्य इत्यर्थः । कथः मात्मतत्त्वगाचर इत्यज्ञानं सूचितम्। प्रक्रमादिना तात्पर्यसिद्धावप्युपजेव्थ ५ । ७ विरोधादप्रामाण्यमाशङ्कयाह न चेत्यादिना । ज्येष्ठस्यापि पैौर्वापर्यन्यायेन+ बाधमाशङ्कास् तदपेक्षस्येति । आगमस्य किं स्वजन्थज्ञानगत्तप्रमितित्वे प्रत्यक्षापेक्षा उत त्दुत्यता । आद्यां किं विपर्यासशङ्कनिरासाय संवादाय वा । एतटू द्वयं निरस्य द्वितीयं शङ्कते प्रमित्ताविति । आगमस्य किं प्रत्यक्ष गत्वव्यावहारिकाप्रामाण्येन विरोध उत तत्त्वावेदकत्वेन । नाद्य इत्याह न होति । द्वितीयं प्रत्याह न च तदिति । एवमप्रामाण्यं निराकृत्येायचरि तार्थत्वं निरस्यति न चानन्यपरमिति । पूवै भेदाग्रहृसिटुर्थमिदमुक्तम् । तीति शब्वरस्वामिनेत त्वत्तलन्यं वेदान्तेष्वपि । अनधिगताथैबेधित्वेन तत्प रत्वसाम्यादिति ? । एवं तावटुपर्जीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्यत्वमा चस्य प्राबल्यहेत्तां निराकरोति ज्येष्ठत्वं चेति । ज्योतिष्टोमे ऽन्योन्यं संबध्य यज्ञशा लाते निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं यूयते यद्युङ्गात्ता विच्छि न्दद्याददक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति । तचोष्ट्रातृप्रतिहचै। क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयेाः समुच्चयासम्भवात् किं पूर्वे कार्यमुत्त परम् इति विशये ऽनुपजात्तविरोधित्वात्पूर्वमिति पूर्वपक्षे राष्ट्रान्त: । पैौर्वापर्ये सति निमित्तयेाः पूर्वस्य नेमित्तिकस्य दैल्यमुत्तरस्य निरपेक्षतस्य तट्टाधकत्ये जैमिनिसू* श्रः ६ या ५ सू• ५४ जेमिनिसू• अ* = पाः । वन