पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.
 

द्वापरे द्वापरे विष्णुव्र्यासरूपी महामुने ।
वेदमेकं सुबहुथा कुरुते जगते हितम् ॥ इति ॥ ५ ॥

इह भगवता सूचकारेण साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजिज्ञासामु

पदिशत्ता जिज्ञास्यस्य ब्रह्मणः संदिग्धत्वसप्रयेजनत्वे समसचिषात्तां * तदातेपसमाधानपरताम् आह केयमित्यत: प्राक्तनस्य भाष्यस्य दर्शयति श्रथेत्यादिपरिहरतीत्यन्तेन । अथशब्दः प्रतिग्रन्थं व्याख्यानप्रार म्भायै: । इचाहृम्प्रत्ययगम्यमात्मानमुपनिषत्प्रतिपादद्यमापाद्य जिज्ञास्यत्वा तपस्लत्युनब्रेलमेत्यादैा तु तदतिरिक्त ब्रहोररीकृत्य तस्य वेदान्तेभ्य एव सिद्धेर्विचारविषयत्वादेतेप इति भेद । जिज्ञास्यत्वव्याएके सन्दिग्धत्वसप्रयेज नत्वे तद्विरुद्धे चासन्दिग्धत्वनिष्प्रयेोजनत्वे त्येारूपलब्धिस्तत्तश्च व्याएका चार्य तं प्रत्यसन्दिग्धत्वात् तथाविधकुम्भवत् । तया ऽप्रये॥जनत्वात् काक दन्तवदिति । आदयं हेतुं विवृणेत् ितथाहि इत्यादिना । वृंहणत्वात् देहादीनां परिणमयित्वात् । नन्वहंप्रत्ययस्य टेहादिमिंप्रविषयत्वात् कथं विविक्तविषयत्वमत्त आह न चाहमिति । देहालम्बन इति । आत्मैक्या श्रयस्तदेहालम्बन इत्यर्थः । देहादात्मने ऽहंप्रत्ययगमयस्य भेदग्रहात्राध्यास इत्याह तदालम्बनत्वे हीति । बालस्यविरदेहये: परिमाणभेदान्न प्रत्य भिज्ञेत्युक्तम् । परिमाणभेदेपिं देहैक्यं मन्वानं प्रत्याह स्वप्नान्तइति । जाग्रत्यप्याह येागेति । मनुष्य: सन् कृचिमं व्याव्रणरीरमभिमन्यमाना ये देह इति । प्रचापि देहशब्द आत्मेक्या ध्यस्तदेहपरः । अन्यथा हि जिज्ञास्यत्ववादिनापि त्वन्माचालम्बनत्वानङ्गीका राटनुक्तोपालम्भ: स्यादिति ! अथ वा लेकायतमतं प्रसङ्गादाशङ्क निरस्यते । ३ । २ प्रख्यानं शब्दः । असत्यप्यारोपिते अभेदे इत्यर्थः । वास्तवाभेदस्याध्या सवादिने ऽप्यनिष्ट । लेाकायत्तनिरासे तु यथाश्रुते ऽर्थः । द्वितीयं हेतुं विभजते प्रयोजनत्वाच्च इत्यादिना । ननु किमिति नास्त्यन्यदात्मया थात्म्यज्ञानं ब्रह्मात्मभावस्येोपनिषद्भुभिरवबेथनादत प्राह न चाहमि


न जिज्ञास्यमिति ५ पु. पा. ।

  1. काझदन्तपरीतावदिति ५ पु. ।