पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मंगलग्रन्थः।

तिबिम्बत्वेन तद्विव्त्र्ततेत्याह यतश्चेति । अथ वा भूतस्मृष्टिकद्वैतिकस्ट त्वाभ्यां विषयत्वमुका प्रयेजनतामाह अपरिमितेति ॥ १ ॥

जगद्विवर्ताधिष्ठानत्वेन ब्रह्मणः सर्वकर्तृत्वमुत्वा सर्वज्ञत्वं ज्ञानएद

सूचितं : वेदकर्तृत्वादिना साथयति निःश्वसितमिति । वीतणमाण सृष्टत्वात्तानि वीवितम् । हिरण्यगभेद्वारा साध्यं चराचरं वीक्षणाधिकप्रय ब्रसाध्यमित्तसाम्यात्स्मित्तम् । सर्वज्ञत्वसिद्धार्थे चेतनथर्मसुमित्वेन चेतनत्तां सम्भावयति अस्य चेति । यद्वा विना ऽऽयासेन नामरुपस्सृष्टिप्रलयकर्तृत्वाट्

षड्भिरिति । ईश्वरस्य षडङ्गानि पुराणेोक्तानि ।
सर्वज्ञता तृप्रिरनादिबेथः स्वतन्त्रता नित्यमनुपशक्तिः ।
अचिन्त्यशक्तिश्च विभर्विधिज्ञा: षडाहुरङ्गानि महेश्वरस्य ॥ इति ।

ज्ञानं विरागतैश्वयै तप: सत्यं क्षमा धृतिः ।
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥ इति ।
वेदस्य षडङ्गानि निरुत्सादीनि । अव्ययानि च चादय: ॥ ३ ॥

तिलकप्रियः स्वामी तिलकस्वामी । सर्वसिटुिविधायित्वं स्मृति

तथा च

आदित्यस्य सदा पूजां तिलक स्वामिनस्तथा ।
महागणपतेश्चेव कुवेन् सिद्धिमवामयात् ॥ इति ॥ ४


प्रायराशर अविज्ञातेति २ पु. द्या. । 1 व्यायकरणादीनीति ५ पुः पr । । $ याज्ञवल्क्यस्मृतिः । अ• १ लेा- २९४ । यद्यपि सर्वेषु पुस्तकेषु त्निकस्यामिन इति एाठेो ट्रप्रयते तथापि स्मृतिपाठानुराधानिमताक्षरानुरेrध च् । अ रितन एट पार्टा युक्त इति स एत्र निवेशितः ।