पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरौ।

पुंसां हस्तगत्ता भवन्ति सहसा कारुण्यवीदतावशात् । श्रानन्दात्मयतीश्वरं तमनिशं वन्दे गुरुणां गुरुं लव्य यत्पदपद्वयुग्ममनघ पुण्यरनन्तमया ॥ ६ ॥ ग्रन्यग्रन्थ्यभिथाः स्फुटन्ति मुकुला यस्योदये कैमुदा व्याकुर्वत्यपि यच मेहतिमिरं लेकस्य संशाम्यति । गेोभिर्यस्य सुखप्रकाशशशिनं तं नैामि विद्यागुरुम् ॥ १० ॥ वेदिकमार्गे वाचस्पतिरपि सम्यक सरतितं चक्रे । नयविजितवाटिदैत्य: स जयति विबुधेश्वराचार्य : ॥ ११ ॥ रुढेोयं वेदकाण्डात्रयमयविटपे भूरिशाखाविचारः सट्टर्णानन्तपर्ण: समुदितपरमब्रह्मबेाधप्रसूनः । साक्षाद्धस्तावचेयं ददमृतफलं जीवविश्वेशर्वीन्द्र कोत्या यादश्वंशमपत्रमयति श्रोजेचटेवात्मजे कृष्णे क्षमाभृति भूतलं सह महादेवेन संबिभ्रति । भार्गीन्द्र परिमुञ्चति तितिभराग्रेोद्भत्तर्दीर्घश्रमं वदान्तापवनस्य मण्डनकर प्रस्ताम कल्पद्रुमम् ॥ १३ ॥

श्रीमच्छारीरक्रव्याख्याया: प्रारिप्सित्ताया अविश्यसमायादिसिद्धये शास्त्र

प्रतिपादद्यां परां देवत्तां प्रणमनु शास्त्रीयविषयादि: दर्शयति श्रनिर्वाच्येतेि । एका ह्यविद्या अनादिर्भावरूपा देवत्ताधिकरणे बदयते अन्या पूर्वपूर्वविभ्र मसंस्कारस्तदविद्याद्वितयं सत्वासत्वाभ्याम् अनिर्वाच्यं सचिवं सहकारि यस्य तत्तथा । तत्सचिववत्ता ब्रह्मणस्तद्विषयता त्तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासाचिव्ये ब्रह्मणे ऽर्नीश्वरत्वमुपक्ररणस्य स्वातन्त्र्यावि छात्तकत्वादित्याह प्रभवत् इति । अतत्त्वते ऽन्यथाभावा विवन्त: । न


सद्वर्णाद्रीर्णपर्ण इति ३-५ पुः । १ पुः पाठान्तरात्वेनेवं प्रदर्शितम् ।

  • व्याससूत्र- अ• ९ पा• ३ भू- २८-३३