पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरुः । उॐ नमः परमात्मने ।

यटज्ञातं जीवैर्बहुविधजगद्विभ्रमधरं वियद्यद्वद्वालैस्तलमलिनतायेगि कलितम् । नमस्याम: प्रत्यक् श्रुतिशत्तशिरोभिः प्रकटितम् ॥ १ ॥ बेोधाभौषुशतैरबेाथतिमिरं हृद्दोमगं दारयन् प्रज्ञावारिधिमन्नत्तिं च गमयन्सोमः सदादेति य । मूर्त्तितै निर्मलयेगिचिन्त्यचरणाम्भोजं भजे शङ्करम् ॥ २ ॥ माद्यन्मोहमहेभकुम्भदलनाडूत सन्मौक्तिक दोत्तालंकृतसत्सुखाद्वयवपुः श्रीमान्नकण्ठीरवः । प्रादाक्तगिर: प्रमाणनविधैो दिव्याकृति: स्तम्भते। निर्यात्तः प्रकटीभवत्स हुदयाम्भोजे ममाखण्डितम् ॥ ३ ॥ ललितेः पदविन्यासैर्या नृत्यति विबुधवदनरङ्गेषु । सच्छास्त्रवेदवाद: सरस्वतीं तां नमस्याम: ॥ ४ ॥ भजमानविघ्रभित्तिप्रभित्तिकुट्टालमिव करेण रदम् । दधतं महागणेशं प्रणैस् िसकलेष्ठसंपदं ददतम् ॥ ५ ॥ यन्यायसूचयथितात्मबाधसैारभ्यगर्भश्रुत्तिपद्माला प्रसाधयत्यद्वयमात्मपत्तत्वं तं व्यासमादां गुरुमानतेोस्मि ॥ ६ ॥ धेदान्तार्थतदाभासतीरनीरविवेकिनम् । नमामि भगवत्यादं परहंसथुरन्धरम् ॥ ७ ॥ स्वयमप्रभसुखब्रह्म*टयारचित्तविग्रहम् । यथार्थानुभवानन्दपदर्गीतं गुरुं नुमः ॥ ८ ॥