पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
भूमिकायाम्

अन्यग्रन्थ्यभिधा: स्फुटन्ति मुकुला यस्येदये केोमुदा
व्याकुवैत्यपि यच मेहतिमिरं लेनाकस्य संशाम्यति ।
गेभिर्यस्य सुखप्रकाशशशिनं तं नामि विद्यागुरुम् ॥ १० ॥

नासिकान्यम्बकतच निवसत्ता ऽमलानन्दभगवता ऽयं ग्रन्य

अस्ति किल ब्रह्मर्गिरिनामा गिरिवर
स्रमः ।
पाण्डुरेव पटी भाति यच गेादावरी नदी ।
सकुसुमफलचूतस्रुद्धधर्मद्युतिकरपातवनानिष्पजाते ।
तमसि हरकिरीटचन्द्रनुन्ने थवलनिशा इव भान्ति वासराणि ।

एत" ह्याख्यानावसरें परिमले। अप्पयदीक्षितानां “नासिका

त्रयम्बकस्याने निवसद्भिराचार्य:रयं यन्य: कृत्त इति प्रसिद्धिः” इति लेखा दवगम्यते । (परि, पृ. १४७ पं. ११-१२)

आस्तां तावत् प्रस्तुतापयेगिन्यप्यप्रस्तुता विन्ता, प्रस्तुतं तावदनु
तदमलानन्द
 

संग्रथितममुं कल्पतरुग्रन्थं काशिकराजकीयसंस्कृतपा

ठालयस्ये द्वे पुस्तके, एकं च सहस्त्रबुझ्युपाङ्गदामादरशास्त्रिणेो भामत्ती सहितम्, अन्यच्च कार्शस्यपण्डितवरशिवकुमारमिग्रपुस्तकं संपूर्णम्, इत्तरे द्वे एक काशीस्थतारकाश्रममठस्यं चतुसूचयन्त,मितरचेदानीं देशं गतस्य पं राममूर्त्तिशास्त्रिणस्तेलङ्गावरलिखित, मित्येवं षट् पुस्तकानि गृहीत्वा मुद्रयैि तुमुपक्रान्तो ऽस्मि । प्रदर्शितवांश्चास्मि तच तचापलब्थान् पाठभेदानध अन्तरान्तरागतेषु पूर्वमीमांसेोत्तरमीमांसाथिकरणेषु प्रदर्शितवानस्मि तन्मूल स्थानानि, प्रतिपृष्ठं च तङ्गतविषयं निर्दिष्टवानस्मि, प्रत्यथिकरणं चाधिकर


मयैव संशाध्य सपरिष्कारं विजयनगरसंस्कृतपुस्तकौवल्यां (Wiद्रांisuagram Sanskrit , Series) भुद्रमाणे नेन सहैव विदुषां नयनपथं यास्यतीत्याश्वासे अध्ययीवितः परिमले कस्पतरुक्रारमेवाचार्यपदेन वारं श्रारं व्यपदिशति ।