पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
संशोधकविज्ञप्तिः।

णान्तर्गतानि सूचाण्यध: प्रदश्यै तत्रामानि सङ्घां च लिखितवानस्मि प्रतिपृष्ठं प्रान्तभागे भामत्यां तद्भन्थलाभसैाकर्याय भामतीपृष्ठाङ्कांश्चान्तरा न्तरा निवेशितवानस्मि, प्रतीकानां प्रत्यभिज्ञासाकर्याय स्यलाक्तरैस्तान् विश दीकृतवानस्मि, सङ्कलितत्संख्यामपि च स्फुटीकृतवानस्मि । यवं सप रिष्कारं सावधानं च संशेऽध्य मुद्रणेत्तरं पुनरप्येकवारं निध्येय मट्टष्टिमति दायेण मुद्रकजनदेषेण वा ऽवशिष्टा अशुद्धी: पृथक् शुट्टिपचं निर्माय नि:सारि तवानस्मि, मद्भ्रातृचरणैश्च महामहेोपाध्यायी६गङ्गाधरशास्त्रिभिः क चिटु पलब्थाऽशुद्धिप्रबेथनेन च सुतरामनुगृहीतेस्मि । एवमपि यच क चिन्मा दृशाल्पज्ञजनदृष्टिमतिदेषसुलभसंभवा मुद्रकदेषसुलभा वा ऽशुद्धये दृग्गाच राश्चेद्वपश्चितां तर्हि गुणगृहौस्तै: प्राथमिक्रे ऽच मुद्रणे भवेयुरेव ता: दान्ता इति त्राद्धं विश्वसनस्मि ।

पुन: पुन: कालातिपाताऽसहिष्णुभिर्विपश्चिद्भिस्तद्विदृतुभिः परि

चेदिते विचायै मुद्रित्तस्य भागस्य प्रथमाध्यायसमायन्तं समूपणेग्रन्थार्थः तावत्पर्यन्तमेवैकं खण्डं साम्प्रतं विद्वराणां पुरत उपहारीकरोमि । याव चच्छक्यमवशिष्टखण्डस्यापि तथा करणे सत्वरं प्रयतिष्ये अर्थये च जगदी श्वरात्रिखिलान्तरायपरीहारम । श्रास्ते तावदिदानीमिदमेव विज्ञाप्यं यदेवं महता प्रबन्थेन सुपरिष्कृत्य मुद्रिते । ऽयं यथार्थनामा वेदान्तकल्पतरु. वैिलस्तु सुहृदयहूदयालवाले, ददातु ने:प्रेयसं फलं तदभिलाषुकाणां, भवेच्च ग्रन्थकारस्य मामकीनस्यापि परिग्रमस्य साफल्यमिति विज्ञाप्य सकलवेटा न्तप्रतिपाद्य सर्वव्यापकं तदेवान्तरं ज्येति: प्रसादयामीति । शुभम् । वाराणस्याम् वेक्रमसंवत् १९५२ 96 8 रामशास्त्री ।