पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
ग्रन्थकारवृत्तम् ।
एतावता च प्रबन्धेनार्वार्चीनकृष्णदेवनृपसमये ११६ शकात् (1247A .

D.) ११८२ शक्रा(1260.) भ्यन्तरे कल्पतरुरचनाकाल इति ग्रन्थकृते ऽप्ययमेव

एतद्वन्यकारस्य श्रमलानन्द इति व्यासाश्रम इति च नामद्वयं

तलेखादेव स्फुटीभवति । त्वया हि अ. ३ था. १ आरम्भे ।

कल्पादै। नूनमाशा हरिस्जदमूः कीर्तविस्तारविज्ञ:
श्रीभ्यासाश्रमस्य प्रतिवदनमथात् कर्णयुग्मं विरञ्चिः ।
श्रोतुं वावस्पतेर्वाकुसरणिषु वित्ततं कल्पवृत्तं निबन्धं
भेजे वज्री सहस्र चरित्तमभिनवं द्रष्टमदयम्बुजानाम् ॥ १ ॥

इदम् अमलात्मनः--
 

मत्सरपित्तनिदानं विदुषामस्चं चिकित्सत्ति प्रबलाम् ।
स्वगुणगणामृतव: कृतिरेषा कणैरन्धगता ॥ २ ॥

अस्य च गुरुः अनुभचानन्द् इत्यपि अन्य स्फुटम् । यथा. शत्ना

ययार्थेऽनुभवानन्दपदर्गीतं गुरु नम: ॥ ८ ॥ आरम्भ ।

अमृतममृतेरप्यायासौदर्तीव सुटुर्लभं
प्रवरगुणवच्छिष्ययैच स्थियतं सुखमाप्यते ।
अजनि कमला यस्माद्विद्याबपुर्निखिलातिहा
गुरुमनुभवानन्दं तं नेाम्ययारकृयानिधिम् ॥ २ ॥

श्रानन्दात्म
 

यत्तीश्वरग्रशिष्ये ऽयमित्ययेि तचेवारम्भे ।

विद्याप्रश्मयसंयमा: शुभफला यत्सन्निथिस्यानत:
पुंसां हस्तगता भवन्ति सहसा कारुण्यवीचावशात् ।
प्रानन्दात्मयतीश्वरं तमनिशं घन्टे गुरूणां गुरु
लव्थ यत्पदपद्वयुग्मन्नध्य पुण्यरनन्तमया ॥ ६ ॥
सुखप्रकाशा"दधौतविदो ऽयमित्यपि तचैव ।


चित्सुखमुनिशिष्यस्तत्त्वद्वीपिकाटीकाकारः सुखप्रकाशः । एतत्ऊत्तसत्वढीचिकाटीका पुस्तकं १५८ वैक्रमष्टर्षलिखितं काशीस्थराजकीयसंस्कृतविद्धालयोपपुस्तकालये वर्तते ।