पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
भूमिकायाम्
हेमाद्रिव्रतखण्डराजप्रशस्तै। यथेपिल्लव्धश्चन्द्रप्रभृतिप्राचीन

यादववंश्यनृपक्रम इत्यम् य ययाति: द ६ वृजिनीवानु १0 स्वाहित: * १३ शशबिं १४ पृथुप्रवाः १० उशनाः १८ सितेश्य २0 कम्बलबर्हि: २१ रुक्मकवचः २२ पराजित् २३ ज्यामय २४ विदर्भ: २३ २८ निवृत्ति २६ दशाहः ३० व्येमा २६ सुबाहुः ३१ जीमूत्तः ३२ विकृति ३३ भीमरथ: ३४ नवरथः ३५ दशरथः ३६ शकुनि: ३० करम्भिः ३८ देवराजः ४0 मथुः ४२ पुस्हेाच: ४४ सात्वत्तः ४६० विटरय: ४८ शूरराशि: ५ देवमीढष ५२ र ५३ वस ३४ कृष्ण व ५६ अनिरुद्ध ५८ प्रतिबाडु ( पूवेदिक्पति: ) (दक्षिणदिक्प्रभुः) (पश्चिमदिक्प्रभुः) (उत्तरदिक्पति: )


अत्रान्तिमाद् भिल्लमाटर्वाचीना यादववंशः प्रवृत्तः । उपरिनिटैिप्टस्तु मध्यमे वंशः। अत्र यत्राश्वः पाश्र्वे शकाङ्का दत्तास्तद्दत्तान्तज्ञानाय डा- भाण्डारकरचितढविणेतिहास पुस्तकं (Dr. Blant. Early Hist.) ट्रष्टव्यम् । क्षेमुगिन्यानन्तरमेतत्पुस्तकानुरोधादुपलभ्यमाने ऽर्जुना न पटर्शिनः, कंप्तां चिचामान्तराण्यपि प्रदर्शितानि तन्मूलं तत एवावगन्तव्यम् । See Dr. Bhand.'; History, p. 10. श्रास्माभिस्तु हेमाद्रानुरोधाठथेोक्तमेत्रेायन्यस्तम् । अयं सूक्ष्मातग्मु