पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
अर्वाचीनयटघवंशसमा:ि । मध्यमयाटववंश: ।
रथैषां राज्यसमयसुखावबेrधाय प्रस्तारः प्रदश्र्यते।
जान: शक्रात् (A.D.) शकः (A.D.) राजयवर्षाणि ।

भिन्नम: ११08 (1187) १११३ (1191) ज पालन १५१३ (1191) ११३२ (1210) सिद्दण १५३२ (1210) ११६८ (1247) ३८ वनचालन कृष्णदेव ११६8 (1247) ११८२ (1260) १४ महादेव : ११८२ ([260) ११६३ (1271) रामचन्द्रदेव: १९६३ (1271) १२३१ (1809) शङ्करदेव : १२३१ (1809) १२३४ (1812) ४

समाप्तो अचार्वाचीनो यादवंशः
पूर्वेलिखितहेमा. व्र. पुस्तकराजप्रशस्त्यनुरोथाट् मथ्यमा ऽपि क्रम

माचेण प्रदर्शर्यते, येन इते ऽपि प्राचीनवृत्तान्तविचारसिकानां विनेदः संभाव्यते । १ दृढप्रहारी २ सेउणचन्द्र: ५ ३ धाडियस: राजर्गि: १६ परमदेव १ १ ६ वाटुर्गि: १ ० धाडियस: २ १0 अर्जन : ८ भिल्नम: २ (६२२ शके) १३ वेसर्गि: २ १० सिंहराज १८ मल्लगि: ११ १४ भिल्लम: ३ (६४८ श.) भिल्म

१३ सेउण: २ ४ १६ अमरगाङ्गेय: २१ अमरमलगि: २३ भिल्बमः ५ (१११३ शके) मृतः 1191 4. D. २० गेविन्दराज: २२ कालीयब्बलालः