पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
भूमिकायाम्
अस्य च कनीयान् भ्राता भीमदेवनामकेो भगिनी चैका हरपाल्न

देवयत्री आसीत् । तच भीमदेवस्याग्रे किं वृत्तं तन्न विद्रः, परमस्य भगिनीपति हेरपालदेवः शङ्करदेवमरणात्तरं पुनर्देविणदेशे ऽभ्युत्थानमकरोत्, अचान्तरे च अलाङट्टीन: ०१६ यवनशके १२३८ शालि. शके (1816 4. D.) मृतः । अस्मिन्नेव रन्ध्र हरपालदेवः पुनर्देवगिरिराज्यं प्राप ।

परमचिरादेव मुबारकझिलजीनामा यवनमहीपतिः स्वयमेव

दक्षिणदेशं प्रति गता मार्गे देवगिरिं प्राप्य युद्धेद्युक्तं हरपालमाचक्राम, कान्दिशीकं च त्तमनुटुत्य जीवग्राहं गृहीत्वा राजधान्या बहिारे ऽस्य शिरो लम्बयामास ।

अयमेव च देवगिरियाटवराजराजयान्तिमक्षाल: । अये च महम्मद्

तेग्लूक राजा एनं देवगिरिं स्वराजथानीमकरोट्, निवेशयामास च तच दिल्लीवास्तव्यं प्रजावगै, विदधे चास्य नाम दैलताबाद् इति यदद्य

एतावत्ता प्रबन्धेन अर्वाचीने यादववंशवृत्त एवं सिध्यति ।
८ शङ्करदेव :

(शङ्कलदेव) २ जैचयाल: १ ( जेतुर्गि:) भीमदेवः ३ सिङ्कणदेवः (सिंहदेवः) ३ कृष्णद्धेव: ( कनरदेवः ) ४ जेचपाल: २ (जेितुगि:) ० रामचन्द्रदेव: (रामदेवः) इत् ि । महादेवः ६ः आनमः

सुता (हरपालभार्या)