पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
रामचन्द्रटेवराज्यम शङ्करटेवराच्यम् ।

ट्टीनेन सह बहुना सैन्येन युथे परं महतीं हानिं प्राप्य घराजिते भूत् । ततश्च पराजिते रामदेव: ६00 मणपरिमितं मैक्किरराशिं २ मणमित्तं अग्रे च करदाने किं चिच्छे.यल्यं चकारेति सम्भाव्यते, यते हि ०0६ यवनशके १२२८ शालि . शक्रे ३0,000 सादिसैन्येन सह मनिककफूर गरदिनारीनामा वर्षचयात्संचित्तं करभारं संचेतुं प्रहितो बहुशेो दतियादि विभागं वशीकृत्य देवगिरिमुपरुरेरोध, रामदेवश्च तद्वशङ्गत्तस्तमनुजगाम आदिल्लीनगरं, यच स प्राप बहुमानं पुनस्यापेितः स्वराजासने, राजरायनुप दव्या च भूषिते लेभे १लचवटङ्कनु स्वगृह त्यागमनध्ययकृते ।

तत: परं रामदेव: दिल्लीनगरे वार्षिककरांप्रेषणे कदापि शेयिन्यं

नाकरोदद्यावज्जीवम् । ०08 यवनशके १२३१ शालि. शके धारङ्गे यवनसेनापतिं रामटेव: स्वातिथ्येन समुपचचार, अस्मिन्नेव च वत्सरे एरलेनाकं समुपजगामेत्येष रामदेववृत्तान्त: । तदेवं १९६३ शकात् (127 1 4. D.) १२३१ शक (!309 .. D.) पर्यन्तं रामदेवराजयं पर्यवस्यति ।

शङ्करदेवः ।
रामचन्द्रदेवस्य ( रामदेव ) एचवा ऽयं १२३१ शके (1809 A. .)

रावज्याधिक्रारमाससाद ! अव्यवहितान्तरे च संवत्सरे (1 310 A. 1.) यै सेनापती रामदेवेन समुपचरितावभूतां तावेव पुनारसमुद्रविजयप्रसङ्गाट्ट वगिरिं मार्गण सम्ग्रामौ । तदा ऽमुं शङ्करदेवं पितृकृतां मैच शिथिलयन्तम् न्यभूत्साम् । अयेऽपि शङ्करदेवः प्रात्कूिल्यं स्पष्टं समदर्शयत्, स्वविजयिभ्य नियमितं वार्षिकं करं च नादाद्, यतः प्राग्रे ऽन्य आक्रमणप्रसङ्गः । मखिक कफूरनामा सेनापति: चतुर्थपर्याये पुनर्दक्षिणदिशं प्रति प्रतस्थे ०१२ यवन शके १२३४ शालि. शके (1812 4. D ) बलादान्नम्य चामुं प्राणैर्वियेाजयमास प्रसारयामास च यवनराज्यं दाबुल्नगराद् राइचुर्मुडकल्पयेन्तं, देवगिरिं च निजावासस्थानमकरोत् । एवम् १२३१ शकात् (1309 A. Do ) १२३४ शक (1812 . .) पयेन्तं शङ्करदेवराज्यं सिद्धम् ।